________________
( ३८ )
श्रीलघुहेममभाव्याकरणम्.
दोपान्त्यस्तोपान्त्यो वा । आनहे । एठि हेठि विबाधायाम् । ५४ ॥ मठुङ् कठुङ् शोके । ५५ ।। शोकोऽत्राध्यानम् । मठुङ् पलायने । ५६ ॥ चठुङ् एकचर्यायाम् ॥५७|| अठुङ् पटुङ गतौ ॥५८॥ हुडुङ् पिडुङ् सङ्घाते । ५९ ।। शडुङ् रुजायाश्च । ६० || तडुङ् ताडने | ६१ ॥ स्वडुङ् मदे । ६२ ॥ शङ् मन्थे । ६३ ॥ खुडुङ् गतिवैकल्ये । ६४ ॥ कुंडु दाहे । ६५ || वडङ् मडुङ् वेष्टने । ६६ ॥ विभाजने इत्येके । भडुङ् परिभाषणे । ६७ ॥ मडुङ् मार्जने । ६८ ॥ तुडुङ् तोडने । ६९ ॥ भुडुङ् वरणे । ७० ॥ चडु कोपे । ७१॥ द्रादृङ् धाद्दृङ् विशरणे । ७२ || शादृङ् श्लाघायाम् । ७३ ॥ ऋफिडादिखास्य लत्वे, शालते । वाह्वृङ् आप्लाव्ये । ७४ ॥ हेट्टङ् होसृज् अनादरे | ७५ ॥ हिङ् गतौ च । ७६ ॥ घणुङ् घुणुङ् घ्रुणुङ् ग्रहणे । ७७ ।। घुणि घूर्णि भ्रमणे । ७८ ।। पणि व्यवहारस्तुत्योः । ७९ ॥ पणायति । व्यवहरति स्तौति वेत्यर्थः । व्यवहाराथीत्पणेरायं नेच्छन्त्यन्ये । शतस्य पणते । अनुबन्धस्याशवि केवले चारितार्थ्यादायप्रत्ययान्तान्नात्मनेपदम्, किन्तु आयान्तस्येजिवाभावात् शेषादिति परस्मैपदम् । पणायाश्वकार । पेणे ॥ इति टवर्गीयान्ताः ॥ यतै प्रयत्ने ॥८०॥ युतुङ जुङ भासने । ८१ ॥ विशृङ् वेशृङ् याचने । ८२ ।। नाशृङ् उपतापैश्वर्याशीःषु च । ८३ ।।
आशिषि नाथः ॥ ३ । ३ । ३६ ॥
एवार्थे कर्त्तर्य्यात्मनेपदम् ॥ सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्ते । आशिष्येवेति नियमः किम् ? | मधु नाथति । याचते इत्यर्थः । श्रथुङ् शैथिल्ये | ८४ | थुङ् कौटिल्ये । ८५ ॥ कत्थि श्लाघा