________________
(.3.19)
!
च. ग्रन्थो व्यापारो ग्रध्यमानस्य ग्रन्थितुर्वा, आद्येऽकर्मको, द्वितीये सकर्मकः । द्रेकुङ ध्रेकृङ शब्दोत्साहे । २० ॥ शब्दस्योत्साह औद्धत्यं वृद्धिश्व । रेकङ् शकुङ् शङ्कायाम् । २१ ॥ ककि लौल्ये । २२ ।। कुकि कि आदाने | २३ || चुकुके । बढ़के । चकि तृप्तिप्रतिघातयोः । २४ ॥ चेके । ककुङ् श्वकुङ् कुङ् श्रकुङ् श्लकुङ् ढौकङ् त्रौलृङ् ष्वष्क वस्कि मस्कि तिकि टिकि टीकूङ् सेकङ् स्रेकृङ् रघुङ् लघुङ् गतौ । २५ ॥ ष्वष्कते । लघुङ भोजननिवृत्तावपि । अघुङ् वघुङ् गत्याक्षेपे । २६ || मधुङ् कैतवे च । २७ ॥ राष्टृङ् ल|घृङ् सामर्थ्ये । २८ ॥ द्राघृङ् आयासे च । २९ ॥ आयामे इत्यन्ये । श्लाघ्रङ् कत्थने । ३० || लोच दर्शने ॥ ३१ ॥ पचि सेचने । ३२ ।। सचते । शचि व्यक्तायां वाचि । ३३ ॥ कचि बन्धने । ३४ ॥ कचुङ् दीप्तौ च । ३५ ॥ श्वचि श्वचुङ् गतौ । ३६ ॥ वर्चि दीप्तौ । ३७ ॥ मचि मुचुङ् कल्कने । ३८ ॥ मचुङ् धारणोच्छ्रायपूजनेषु च । ३९ ॥ पचुङ् व्यक्तीकरणे ॥ ४० ॥ टुचि प्रसादे | ४१ ॥ तुष्टुचे । एलृङ् भेजुङ भ्राणि दीप्तौ । ४२ ॥ गतौ । ४३ || ईजि कुत्सने च ॥ ४४ ॥ ऋजि गर्तिस्थानार्जनोपार्जनेषु । ४५ ॥ आनृजे । ऋजुङ् भृजै भर्जने । ४६ । तिजि
इजुङ्
1
क्षमानिशानयोः । ४७ ॥
आख्यातप्रकरणम्.
गुप्तजो गर्हाक्षान्तौ सन् ॥
३ । ४ । ५ ॥
स्वार्थे ॥ तितिक्षते । सहते इत्यर्थः । यहि चलने ॥ ४८ ॥ स्फुटि विकसने ॥ ४९ ॥ चेष्टि चेष्टायाम् । ५० ॥ गोष्टि लोष्टि सङ्घाते । ५१ ॥ वेष्ट वेष्टने । ५२ || अहि हिंसातिक्रमयोः । ५३ ॥