________________
( ३६ )
श्रीलघुहेमप्रभाव्याकरणम्.
परासां परोक्षाचतन्याशिषां घोढः ॥ सिष्मियि । सिष्मि यिध्वे । स्मेषीष्ट । स्मेता । स्मेष्यते । अस्मेष्यत । डीङ् विहायसा गतौ ३ । डयते । अडयिष्ट । डिडये । डयिषीष्ट । उंङ कुंङ् गुंड् घुंड् हुँङ् शब्दे ४ । अवते । आवत । औष्ट । वर्णात्माकृतं बलीय इति उत्, ततः समानदीर्घे, ऊवे । ओषीष्ट । कवते । अकोष्ट | चुकुवे । च्यु॑ङ् ज्यु॑ङ् जुंङ् पुंङ् प्लुंङ् गतौ । ५ ।। रुंङ् रेषणे च । ६ ॥ पूङ् पवने । ७ ॥ पविता || मूङ् बर्धने । ८ ॥ मविता | धृङ् अवध्वंसने । ९ ॥ धरते ।
ऋवर्णात् ॥ ४ | ३ | ३६ ॥ धातोरनिटावात्मनेपदविषयौ सिजाशिषौ किद्वत् ॥
न वृद्धिश्चाविति क्ङिल्लोपे ॥ ४ । ३ । ११ ॥
1
गुणः। लोपो ऽदर्शनमात्रमिह गृह्यते ।। धृषीष्ट । धर्त्ता । धरिष्यते । मेङ् प्रतिदाने |१०|| प्रणिमयते । देङ् त्रै पालने ॥ ११ ॥ दयते ॥
इश्च स्थादः ।। ४ । ३ । ४१ ॥
भातोरात्मनेपदविषयः सिच् किद्वत्स्यात् || अदित | अदिषाताम् ||
देर्दिगि: परोक्षायाम् || ४ । १ । ३२ ||
न चायं द्विः ॥ दिग्ये । दिग्याते । त्रायते । अत्रास्त । तथे । इयैङ्गतौ । १२ ॥ प्यैदृद्धौ । १३ ॥ वङ्गङ् कौटिल्ये । १४ मकुमण्डने | १५ || अकुलक्षणे । १६ ॥ आनङ्के । शीकसेचने । लोकदर्शने । १८ ॥ श्लोकसङ्घते । १९ ॥ श्रन्ये इत्यर्थः । स