________________
आख्यातप्रकरणम्.
( ३५ )
सो धि वा ॥४।३। ७२ ॥
. धातोः प्रत्यये लुक् ॥ अगाध्वम् । अगाद्ध्वम् । विकल्पं नेच्छन्त्येके । अन्ये तु सिच एव नित्यं लोपमिच्छन्ति । अगासि । अगास्वहि । अगास्महि ॥ जगे। जगाते । जगिरे। जगिषे । जगाथें । जगिध्वे । जगे। जगिवहे । जगिमहे ॥ गासीष्ट । गासीयास्ताम् । गासीरन् । गासीष्ठाः । गासीयास्थाम । गासीध्वम् । गासीय । गासीवहि । गासीमहि ॥ गाता । गातारौ । गातारः । गातासे । गातासाथे । गाताध्वे । गाताहे । गातास्वहे । गातास्महे ॥ गास्यते । गास्यते । गास्यन्ते । गास्यसे । गास्येथे । गास्यध्वे । गास्ये । गास्यावहे । गास्यामहे ।। अगास्यत । अगास्येताम् । अगास्यन्त । अगास्यथाः। अगास्येथाम् । अगास्यध्वम् । अगास्ये । अगास्यावहि । अगास्यामहि ॥ ष्मिङ् ईषद्धसने । २ ॥ स्मयते । आतामाते आथामाथे आदिः॥ ४ । २ । १२१ ॥
आत्परेषामेषामात इ. स्यात् ॥ स्मयेते । स्मयेथे । स्मयताम् । स्मयेथाम् । अस्मयत । अस्मयेताम् । अस्मयेथाम् । अस्मेष्ट । अस्मेषाताम् । अस्मेषत । अस्मेष्ठाः । अस्मेषाथाम् ॥ नाम्यन्तात्परोक्षाद्यतन्याशिषो धो ढः॥ २।१।८०॥ अस्मेट्दुम् ॥ सिष्मिये । सिष्मियाते ॥
हान्तस्थानीड्भ्यां वा ॥ २ । १ । ८१ ॥