________________
(७६)
श्रीलघुहेमप्रभाव्याकरणम्.
पूङौच् प्राणिप्रसवे | १ ॥ सूयते । असविष्ट । असोष्ट । सुषुविषे । सुषुविवहे । सविता | सोता । दूच् परितापे । २ ॥ दींच् क्षये । ३ ॥ दीयते ॥
यबक्किति ॥ ४ । २ । ७ ॥
विषये दीङ आत् || अदास्त ||
दीय् दीङः किति स्वरे ॥ ४ । ३ । ९३॥
अशिति ॥ दिदीये । दाता । धीं भीयते । अधेष्ट । दिध्ये मीं
६ ॥ लीं
श्लेषणे । ७ ॥
लीङ्गलिनोर्वा ॥ ४ । २ । ९॥
अनादरे ॥ ४ ॥ हिंसायाम् । ५ ॥ च श्रवणे
1
यपि खलचल्वजितेऽङ्किति च विषये आत् । अलास्त । अलेष्ट । लिल्ये । लेता । लाता ॥ ङीच् गतौ । ८ ॥ विहायसा गतावित्यन्ये । व्रीं वरणे | ९ || अष्ट । वृत् स्वादिः । तत्फलं तु क्तयोस्तस्य नश्वम् । पींच पाने । १० ।। ईच गतौ । ११ ॥
ईयते । अयाश्चक्रे । प्रीं प्रीतौ । १२ ।। युजिंच समाधौ ॥ १३ ॥ अयुक्त । सृजिच् विसर्गे । १४ ॥ असृष्ट | असृक्षाताम् । सृक्षीष्ट । स्रष्टा । तूचि वरणे | १५ || अवर्त्तिष्ट । वातु इत्यन्ये । पर्दिच् गतौ । १६ ॥ प्रणिपद्यते ।
ञिच ते पदस्तलुक् च ॥ ३ । ४ । ६६ ॥
कर्त्तर्ययतम्याः ॥ अपादि । अपत्साताम् । पेदे । पत्सीष्ट । विदिच् सत्तायाम् । १७ ॥ अवित्त । खिर्दिच दैन्ये । १८ ॥ चि सम्प्रहारे । १९ ।। अयुद्ध । युत्सीष्ट । अनो रुचि कामे । २० ॥