________________
आख्यातमकरणम् ०.
लिषु दाहे इत्यस्य अश्लेषीत् । अभाक्षीदित्यर्थः । नासत्वाश्लेषे ॥ ३ । ४ । .५७ ॥
( ७५ )
I
वर्त्तमानात् श्चिषः सक् ॥ समनिषद् गुरुकुलम् । उपाश्लिषज्जतु च काष्ठं च। पृथग्योगात् पूर्वेणापि प्राप्तः प्रतिषिध्यते । व्यत्यश्लिक्षत काष्ठानि । असत्वा श्लेषे इति किम् ? व्यत्यक्षिन्त मिथुनानि । प्लुषूच् दाहे । ५७ || अनूदिदयमित्येके । वितृषच् पिपासायाम् । ५८ ।। तुषं हृषच् तुष्टौ । ५९ ॥ रुषंच् रोषे ॥ ६० ॥ प्युष प्युस् पुसच् विभागे । ६१ ॥ विसच् प्रेरणे । ६२ ॥ कुसब् श्लेषे । ६३ ॥ असूच् क्षेपणे । ६४ ॥ अस्यति | आस्थत् । यच् प्रयत्ने | ६५ ॥ यस्यति । यसति । संयस्यति । संयसति । जम्मूच् मोक्षणे । ६६ ॥ हिंसार्थोऽप्ययमित्येके । तसू दसूच उपक्षये ॥ ६७ ॥ “वसूच् स्तम्भे । ६८ ॥ सच उत्सर्गे । ६९ ॥ मुच् खण्डने ॥ ७० ॥ मसैच् परिणामे । ७१ ॥ शमू दमूच् उपशमे । ७२ ॥ शम्सप्तकस्य श्ये ॥ ४ । २ | १११ ॥
दीर्घः ॥ शाम्यति । प्रणिशाम्यति । अशमत् । तमूच् काङ्क्षायाम् । ७३ ॥ श्रमूच् खेदतपसोः । ७४ ॥ भ्रमूच् अनवस्थाने॥७५॥ भ्राम्यति । भ्रामति । भ्रमतुः । बभ्रमतुः । क्षमौच् सहने ॥ ७६ ॥ क्षाम्यति । क्षमिता । क्षन्ता । मदैच् हर्षे । ७७|| क्लमूच् ग्लानौ । ७८ ॥ क्लाम्यति । क्लामति । अक्लमत् । मुहौच वैचित्ये । ७९ ॥ मोहिता । मोग्धा । मोढा । द्रुहौच् जिघांसायाम् । ८० ॥ द्रोहिता । द्रोग्धा । द्रोढा । ष्णुहौच उद्भिरणे । ८१ ॥ ष्णिहो प्रीतो । ८२ ॥ हृत् पुषादिः ॥ ॥ इति परस्मैपदिनः ॥