________________
0000000000000
(१०) श्रीलघुहेमप्रभाव्याकरणम्.
तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्पदानके। यस्तनादौ रकारः स्यात् पुंवद्रावार्थसूचकः ॥ ८॥ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शक्रयादिः क्यः शिति मोक्तः षःषितोऽविशेषणे॥९॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातूनां प्रत्ययानां चानुबन्धः कथितो मया ॥१०॥
भौतिकृवुधिवुपाघ्राध्मास्थाम्नादामदृश्यर्तिशदसदः शृकृधिपिबजिघ्रधमतिष्ठमनयच्छपश्यछंशीयसीदम् ॥ ४ । २ । १०८ ॥ ____ शिीत यथासङ्ग्यम् ॥ पिबति । पिबेत् । पिबतु पिवतात्। अपिबत् । पिबतिदेति सिज्लोपे । अपात्। अपाताम् ॥
सिविदोऽभुवः॥ ४ । २ । ९२ ।। परस्यानः पुस् । पकार इत् ॥
इडेत्पुसि चातो लुक् ॥ ४ । ३ । ९४ ॥ कित्यशिति स्वरे धातोः ॥ अपुः ॥
ह्रस्वः ॥ ४। १ । ३९ ॥ द्वित्त्वे सति पूर्वस्य ॥
आतो णव औः ॥ ४ । २ । १२० ॥