________________
पपौ ॥
आख्यातप्रकरणम्.
( ११ )
इन्ध्यसंयोगात् परोक्षा किद्वत् ॥ ४ । ३ । २१ ॥ अवित् ।। इति किश्वात् इडेत्पुसीत्यालुकि । पपतुः । पपुः ॥ सृजिदृशिस्कृस्वरात्त्वतस्तृज्नित्यानिटस्थवः॥४४॥७८॥
विहितस्यादिरिड् वा ॥
"स्वरान्तोऽकारवान् वा यस्तृच्यनिट् थवि वेडयम् । ऋदन्त ईदग् नित्यानिट् स्त्राद्यन्यः सेट् परोक्षके ॥ १ ॥” पपाथ । पथि । पपथुः । पप । पपौ । पपिव । पपिम ||
गापास्थासादामाहाकः || ४ | ३ । ९६ ॥
क्कित्याशिष्येः ।। पेयात् ।।
एकस्वरादनुस्वारेऽतः ॥ ४ । ४ । ५६ ॥ धातोः स्ताशित इण् न ॥ पाता । इमाचात्रानिट्कारिकाः ॥ "श्विश्रिडीशीयुरुक्षुक्ष्णुस्नुभ्यश्च दृगो वृङः । ऊदृदन्तयुजादिभ्यः, खरान्ता धातवः परे ॥ १॥ पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिचैवं वचिर्विचिरिची पचिः ॥ २ ॥
सिञ्चतिर्मुचिरतोऽपि पृच्छतिस्जिमस्जिभुजयो युजिर्यजि: । वञ्जरञ्जिरुजयो णिजिविज़
षञ्जिभञ्जिभजयः सृजित्यजी ॥ ३ ॥