________________
सः कर्त्तर्ययतम्याम ॥ आइत । आहास्क ॥
( ५३ )
द्वित्वे ह्रः ॥ ४ । १ । ८७ ॥
I
सस्वरान्तःस्था छृत् || आजुहाव | आजुहुवतुः । आजुहविथ । आजुहोथ । जुहुवे । दुबपीं बीजसन्ताने । ५ ॥ छेदने च । अवाप्सीत् । अवप्त । उवाप । ऊपे । उप्यात् । वप्सीष्ट । वहीं मापणे ॥ ६ ॥ अवाक्षीत् । अवोढाम् । अवोढ । अवक्षाताम् । उवाह । उवहिथ । उवोढ । कहे । उद्योत् । वक्षीष्ट । कोढा २ | • वक्ष्यति, ते । अथ त्रयः परस्मैपदिनः । दुअवि गतिदृद्धयोः । ७|| श्वयति । वेश्वेर्वा इति वा ङे द्वित्वे । अशिश्वियत् । पक्षे ऋदिछवीत्यादिनाऽङि श्वादेशे । अश्वत् । पक्षे । अश्वयीत् ॥
t
वा परोक्षायङि ॥ ४ । १ । . ९० ॥
श्वः सस्वरान्तःस्था हृत् ॥ शुशान । शुश्रुवतुः । श्रुशविथ । पक्षे 1 शिवाय । शिश्वियतुः । शिश्वयिथ । श्रूयात् । श्वयिता ॥ वद व्यक्तायां वाचि ॥ ८ ॥ वदति । वद्वजेति दृद्धौ । अवादीत् । उवाद 1 ऊदतुः । उग्रात् । वदिता । वसं निवासे । ९ ॥ बसति । अवात्सीत् । अवाचाम् । सस्तः सीति सूत्रे विषयसप्तमीविज्ञानादत्र सलोपात्प्रागेव तः । उवास । ऊषतुः । उण्यात् । वत्स्यति । ॥ इति यजादिः ॥
॥ अथ घटादिः ॥
घटि चेष्टायाम् । १ ॥ घटते । घटादित्वफलं तु घटयती