________________
५२
. श्रीलममायाकरण
- wwwwwwwwwwwwwwwwwwwwww
vvvvvvvvvvvvvvv
.
परोक्षायां पा ।। उपाय। मिति रहति ।। ....... .
न वयोय ॥४।१॥ ७३ ।। बेगः परोक्षायाँ खन्न ॥ जयतुः । उचार्यय । बयादेशामा ।
___.वेरयः ॥४।१।७४ ॥ पूर्वस्य परस्य च परोक्षायां म॥ आत्सन्ध्यक्षरस्येत्याले । बनौ । ववतुः ॥
अविति वा ॥४।१।७५ ॥ वेगोऽयन्तस्य परोक्षायां रहन॥ ववतुः । ऊपतुः । पक्षे द्वित्वे कृते परत्वादुवि समानदीर्घ, ऊवतुः।।
वृत्सकृत् ॥ ४ । १ । १०२॥ अन्तःस्थास्थानम् ॥ इति पथाद्वकारस्य न यत् । वविथ । बवाथ । ऊयात् । वासीष्ट । व्यग् संवरणे । ३ ॥
व्यस्थवणवि ॥ ४।२।३। आम॥ ज्याव्ये व्यधिव्याचव्यथेरिः ॥ ४।१।७॥
परोक्षायां द्वित्वं पूर्वस्य । वृद्धौ । विव्याय । विव्यतुः। विव्ययिथ । बीयति । व्याता । व्ययते । अव्यास्त । विव्ये । हेंग स्पर्दाशब्दयोः । ४ ॥ आइयति । आइयते ॥
हालिपलिचः ॥३।४।६२ ॥ कर्यद्यतन्यामङ् ॥ आहृत् ॥
वामने ॥३।४।६३ ॥