________________
आख्यातमकस्थम्..... (५९) २६ ॥ पहि मर्षणे । २७ ॥ असोत्यादिना पत्वे, परिषहते। असोति निषेधात् , परिसोढः । डे, मा परिसीपहत् ॥
स्तुस्वाश्चाटि न वा ॥ २।३। ४९ ॥
परिनिविभ्योऽसोडसिवसहस्सटां सः षः॥ पर्यषहत । पर्यसहत । असहिष्ट । सहिषीष्ट । सहिता ॥
सहिवहेरोच्चावर्णस्य ॥ १।३ । ४३ ॥ दस्य तड्डे परेऽनु लुक् ॥ सोय ॥
॥ इति ज्वलादिः ॥
॥अथ यजादयः।
इते विवदवर्जा अनिटः॥ यजिं देवपूजासातिकरणदानेषु ॥१॥ यजति । बजते। अयाक्षीत् । अयष्ट ॥
यजादिवश्वचः सस्वरान्तःस्था यवृत् ॥४१॥७२॥ परोक्षायां द्वित्वे पूर्वस्य प्रत्यासत्या ॥ इयाज ॥
यजादिवचेः किति ॥ ४ । १ । ७९ ॥ सस्वरान्तःस्था वृत् ॥ ईजतुः । ईजुः । इयजिय । इयष्ठ । ईजे । इज्यात् । यक्षीष्ट । यष्टा २। वक्ष्यति । यक्ष्यते । वेंग : तन्तुसन्ताने । २॥ वयति । अवासीत् ॥
वेवय ॥४४॥ १९ ॥