________________
(५०)
श्रीलपुरेमभाव्याकरणम्.
vvvwwwwwwwwwww
vvvvvvvv
निष्पाके। ४ ॥ मथे विलोडने। ५॥ पलं विशरणगत्यवसादनेषु । ६ ॥ श्रौतीत्यादिना सीदादेशे सीदति । असदत् । सेदिय । ससस्थ । सत्ता । सत्स्यति। ........ .
सदोऽप्रतेः परोक्षायां त्वादेः ॥ २ । ३ । ४४ ॥
उपसर्मस्थानाम्यादेः सः षु ॥ द्वित्वेऽप्यव्यापि । निषीदति । न्यपीदत् । निषिषत्सति । निषसाद । अमतेः किम् ? । प्रतिसीदति । शलं शातने । ७॥
· श्यदेः शिति ॥ ३।३।४१॥ कर्तर्यात्मनेपदम् ॥ शीयते । अशदत् । शत्ता । शत्स्यति । बुध अवगमने । ८ ॥ अबोधीत् । अनुस्वारेदयमित्येके । तन्मते, अभौत्सीत् । टुवम् उद्गिरणे ।९।। वेमतुः । ववमंतुः । भ्रमू चलने ।१०॥ भ्रम्यति । भ्रमति । भ्रमतुः। बभ्रमतुः । क्षर सञ्चलने । ११॥ सकर्माऽकर्या चायम् । अक्षारीत् । चल कम्पने ॥१२॥ जल घास्ये। १३ ॥ टल टुल वैक्लव्ये । १४ ॥ठल स्थाने । १५ ॥ अषोपदेशोऽयमित्यन्ये । हल विलेखने । १६ ॥ णल गन्धे । १७ ॥ बल माणनधान्यावरोधयोः । १८ ॥ बेलतुः। पुल महत्वे । १९ ॥ कुल बन्धुसंस्त्यानयोः । २० ॥ पल फल शल गतौ । २१ ॥ फेलतुः । फलिशल्योः पुनः पाठो ज्वलादिकार्थः । शले: परस्मैपदार्थश्च । हुल हिंसासंवरणयोश्च । २२ ॥ क्रुशं आहानरोदनयोः । २३ ॥ अक्रुक्षत् । क्रोष्टा । कस गतौ । २४ ॥ रुहं जन्मनि । २५ ॥ पीजजन्मनीत्यन्ये । अरुक्षत् । रोढा । रमिं क्रीडायाम् ।