________________
(५४)
श्रीलघुहेममभाव्याकरणम्.
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv~
त्यादौ हस्वादिकम् । घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेनार्थान्तरे उद्घाटयतीत्यादौ न इस्वः। विघटयतीति तु करोत्यर्थे णिचि रूपम् । क्षजुङ् गतिदानयोः । २ ॥ अक्षञ्जिष्ट। अज्यादेः स्वरस्यानुपान्त्यत्वेऽपि पाठसामर्थ्यात् विभाषादीर्घो भवत्येव । अक्षञ्जि । अक्षाञ्जि । व्यथिष भयचलनयोः।३।। विव्यथे । प्रथिष प्रख्याने । ४ ॥ म्रदिष मर्दने । ५ ॥ स्खदिष स्वदने । ६ ॥ कदुङ् क्रदुङ् क्लदुङ् वैक्लव्ये । ७ ॥ क्रपि कृपायाम्। ८॥ वित्वरिष् सम्भ्रमे । ९॥ प्रसिष विस्तारे । १० ॥ प्रसवे इत्यन्ये । दक्षि हिंसागत्योः । ११ ॥ श्रां पाके । १२ ॥ स्म आध्याने । १३ ॥ स्मरति । द भये । १४ ॥ दरति । दश् विदारणे इति क्रयादिषु पठिष्यमाणस्यापि भये घटादिकार्याथमिह पाठः । एव मुत्तरत्रापि । न नये । १५ ॥ क्रयादिरयम् । ष्टक स्तक प्रतीपाते । १६॥ स्तकति । चक तृप्तौ च । १७ ॥ अयमात्मनेपद्यपि । अक कुटिलायां गतौ । १८ ॥ कखे हसने । १९॥ अकखीत् । अग अकवत् । २० ॥ रगे शङ्कायाम् । २१ ॥ लगे सङ्गे । २२ ॥ हगे डगे पगे सगे ष्ठगे स्थगे संवरणे । २३ ॥ वट भट परिभाषणे । २४ ॥ गट नृत्तौ । २५ ॥ गड सेचने । २६ ॥ गडति । लत्वे गलति । हेड वेष्टने । २७ ॥ हिडयति । लड जिहोन्मथने । २८ ॥ लडति । लत्वे ललति । फण कण रण गतौ । २९॥ फेणतुः ॥ चण हिंसादानयोश्च । ३० ॥ शण श्रण दाने । ३१ ॥ स्नथ क्नथ क्रय क्लय हिंसाः । ३२ ॥ क्रथयति । चौरस्योत्क्राथ
.
.
.
.