SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ( ७२ ) श्री लघुहेमप्रभाव्याकरणम्. तुतोर्त्ति । भिषक शब्दे । दिधेष्टि । धन धान्ये । दधन्ति । जनक् जनने । ब्रजन्ति । गां स्तुतौ । जिगाति । जिगातः । जिगति ॥ इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्परामतिष्ठित गीतार्थत्वादिगुणोपेतदृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलामलिन्दायमानान्तेवासिसंविग्नशास्त्रीय तपोगच्छाचार्यभट्टारक श्री विजयनेमिसूरिविरचितायां लघुहेमप्रभायामुत्तरार्द्धेऽदादयः ॥ ॥ अथ दिवादयः ॥ दिवच् क्रीडाजयेच्छा पणिद्युतिस्तुतिगतिषु |१|| दिवादेः श्यः ॥ ३ । ४ । ७२ ॥ कर्त्तरि बिहिते शिति ॥ भ्वादेरितिदीर्घे । दीव्यति । दीव्येत् । अदेवीत् । नृष नृषच् जरसि | २|| ऋतां ङ्कितीर् । जीर्यति । अजरत् । अजारीत् । जजार । स्कृच्छत इति गुणे । जृभ्रमेत्येत्वे । जेरतुः । जजरतुः । जीर्यात् । जरीता । जरिता । शोच तक्षणे ॥ ३ ॥ ओतः इये ॥ ४ । २ | १०३ ॥ 1 धातोर्लुक् ॥ श्यति । अशात् । अशासीत् । शाता । दोंच् छोंच् छेदने |४|| षच् अन्तकर्मणि | ५|| स्यति । व्रीडच् लज्जायाम् |६|| नृतै नर्तने ॥७॥ कृतवृतनृतहृदत्तृदोऽसिचः सादेवी ॥ ४ । ४ । ५० ॥ स्वाद्यशित आदिरिद् || नर्त्तिष्यति । नत्स्यनि । कुथच् पूर्ति -
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy