________________
आख्यातमकरणम्...
(193)
भावे | ८ || पुथच् हिंसायाम् । ९ ॥ गुभच् परिवेष्टवे ॥ १०॥ राधेच् वृद्धौ ॥११॥ वृद्धेरन्यत्र राध्नोति । व्यधंच् ताडने ॥ १२ ॥ -
ज्याव्यधः किति ॥ ४ । १ । ८१ ॥
1
सस्वरान्तःस्था य्वृत् ।। विध्यति । अव्यात्सीत् । विव्याध । विविधतुः। क्षिपंच प्रेरणे | १३ || पुष्पच विकसने ॥ १४ ॥ तिम तीम ष्टिम टीमच् आर्द्रभावे | १५ || षिवूच उतौ । १६ ।। परिषीव्यति । पर्यषीव्यत् । परिषिषेव । श्रिवृच् गतिशोषणयोः । १७ ।। ष्टिवू शिवच् निरसने ॥ १८ ॥ तिष्ठेव । टिष्ठेव । इषच् गतौ । १९ ।। इयेष । एषिता । इच्छेतिनिर्देशान्नेह सहलुभेच्छेती विकल्पः । ऊदिदयमित्यन्ये । इष्ट्वा । एषित्वा । इष्टः । इष्टवान् । ष्णसूच् निरसने ॥ २० ॥ क्रसूच् व्हतिदीत्योः | २१ || सैच भये ॥ २२ ॥ भ्रासभ्लासेति वा श्ये । त्रस्यति । त्रसति । जृभ्रमेति बैत्वे । त्रेसतुः । तत्रसतुः । व्युसच् दाहे । २३ ॥ षान्तोऽयमित्यन्ये । अव्योसीत् । पह पुहच् शक्तौ । २४ ॥ ससाह | सेहतुः । पुषंच् पुष्टौ । २५ ।। ऌदिदित्यङि । अपुषत् । उचच् समवाये । २६ ॥ औचत् । लुटच् विलोटने | २७ ॥ ष्विदांच् गात्रप्रक्षरणे । २८ || क्लिदौच् आर्द्रभावे ॥ २९ ॥ विमिदाच स्नेहने ॥ ३० ॥
2
मिदः श्ये ॥ ४ । ३ । ५ ॥
उपान्त्यस्य गुणः ॥ मेद्यति । ञिक्ष्विदाच मोचने च । ३१ ॥ क्षुर्धच् बुभुक्षायाम् । ३२ ॥ श्रुधंच् शौचे ॥ ३३ ॥ क्रुधंच कोपे । ३४ ॥ षिधूंच् संराद्धौ । ३५ ।। असिधत् । रुधूच् वृद्धौ । ३६ ॥ आर्धत् । गृधूच् अभिकाङ्क्षायाम् । ३७ ॥ अग्रधत् । रधौच् हिंसासराङ्कोः । ३८ ।।