________________
( ११० )
श्रीलघुहेमप्रभाव्याकरणम्.
नागमे घृतं विलीनयति । विलाययति । कृतात्वस्य तु लोल इति . कागमे घृतं विलालयति । विलापयति वा ॥
पातेः ॥ ४ । २ । १७ ॥
णौ लोsन्तः || पालयति ।।
वो विधूनने जः ॥ ४ । २ । १९ ॥ णावन्तः ॥ पक्षेणोपवाजयति । विधूनन इति किम् ? उ केशानावापयति ।
पाशाच्छासावेव्याह्वो यः ॥ ४ । २ । २० ॥
णावन्तः ॥ वे इत्यनात्वनिर्देशाद्वांकू गतिगन्धनयोः ओ शोषणे अनयोर्न । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् । पाययति ॥
ङे पिबः पीप्य ॥ ४ । १ । ३३ ॥
ण्यन्तस्य न च द्विः ।। अपीप्यत् । पैं शोषणे इत्यस्य तु अपीपयत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्वाययति ॥
णौ सनि ॥ ४ । १ । ८८ ॥
गः सस्वरान्तस्था विषये वृत् || अजूहवत् । अजुहावत् ॥ स्फायः स्फाव् ॥ ४ । २ । २२ ॥
णौ ॥ स्फावयति ॥
शदेरगतौ शात् ॥ ४ । २ । २३ ॥ णौ ॥ पुष्पाणि शातयति । अगताविति किम् ? | गाः शादयति । साहयति । न्यसीषहत् । पर्यसीपिवत् । व्यतस्तम्भत् । प्राणयति ।