SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ( ११० ) श्रीलघुहेमप्रभाव्याकरणम्. नागमे घृतं विलीनयति । विलाययति । कृतात्वस्य तु लोल इति कागमे घृतं विलालयति । विलापयति वा ॥ पातेः ॥ ४ । २ । १७ ॥ णौ लोऽन्तः ॥ पालयति ॥ वो विधूनने जः ॥ ४ । २ । १९ ॥ णावन्तः ॥ पक्षेणोपवाजयति । विधूनन इति किम् ? उच्चैः केशानावापयति । पाशाच्छासावेव्याहो यः ॥ ४ । २ । २० ॥ वन्तः ॥ वे इत्यनात्वनिर्देशाद्वांक् गतिगन्धनयोः ओवैं शोषणे अनयोर्न । कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणम् । तेन क्रापयतीत्यादि सिद्धम् । पाययति ॥ ङे पिबः पप्य ॥ ४ । १ । ३३ ॥ ण्यन्तस्य न च द्विः ।। अपीष्यत् । पैं शोषणे इत्यस्य तु अपीपयत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्वाययति ॥ णौ सनि ॥ ४ । १ । ८८ ॥ गः सस्वरान्तस्था विषये वृत् ॥ अजूहवत् । अजुहावत् स्फायः स्फाव् ॥ ४ । २ । २२ ॥ णौ ॥ स्फावयति ॥ शदेरगतौ शात् ॥ ४ । २ । २३ ॥ णौ ॥ पुष्पाणि शातयति । अगताविति किम् ? | गाः शादयति । साहयति । न्यसीषहत् । पर्यसीषिवत् । व्यतस्तम्भत् । प्राणयति । 1
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy