________________
प्रशस्तिः
(२७९)
-
सत्कल्पाभ्युदयकतानमतिना सूर्यायभिख्यावता तीर्थोन्नत्यवभासकेन प्रथिते भव्येषु सङ्ख्यावता ॥१२॥ सिंहेनापरतत्रसिन्धुरगणोत्सर्पन्मदध्वंसिना सद्गत्यावनतन्परेण लसताऽत्यन्तात्मवीर्याश्रयात् ॥ प्रौढिं कामपि प्रापितेऽतिगहनागम्याद्वितीयस्थिति सुस्पष्टागमलक्षितां विदलितैकान्तप्रचारोद्यमाम् ॥ १३ ॥ सन्तत्यान्वयिनि श्रुतामितधियो नीत्येकतानात्मनो निर्व्याजामलजैनधर्मघटनाभूतेरभूत्यर्थिनः ॥ सर्वैः साधुगुणैर्निजोन्नतिधियेवाराधितस्याभितः श्रीद्धेविजयोत्तरस्य सुगुरोरिष्टक्रमोपासिनः ॥ १४ ॥ विध्युल्लासिविबाधयोगकरणप्राप्ताज्ययोगोन्नतेः सिद्धान्तापरतन्त्रबुद्धिकलिताशेषान्यनीत्यम्बुधेः ।। सूरेनेम्यभिषस्य युक्तरचना जातप्रथेयं सतामाकल्पं कृतिरातनोतु विदुषां मोदं समुद्वीक्षिता ॥ १५॥
इति श्रीतपोगच्छाचार्यभट्टारकश्रीवजियनेमिसूरिविरचितं । * श्रीलघुहेमप्रभा-व्याकरणं सम्पूर्णम्.
Setootra
مات مات مات منوعات
ن مات
لمات مترات م