________________
श्रीलघुहेमप्रभावयाकरणम.
ज्योपनयननियमत्रतादेशेषु । १८९ ।। अदीक्षिष्टं । इति दर्शने । १९२ ॥ ऐश- 1 ऐक्षिष्ट । ईक्षाचके ॥
॥ इत्यात्मनेपदिनः ॥
॥ अथोभयपदिनः ॥
(४५)
श्रम सेवायाम् १॥ श्रयति । श्रयते । णिश्रीति ङे, अशिश्रियत् । अशिश्रियत शिक्षाय । शिश्रिये । श्रीयात् । श्रयिषीष्ट । श्रयिता २ । श्रयिष्यति । श्रयिष्यते । अश्रयिष्यत् । अश्रयिष्यत । नींग प्रापणे २ । निनयिथ । निनेथ । निन्यिषे । इंग् हरणे ॥ ३ ॥ हरति । हरते । अहार्षीत् । अहाष्टम् । अहृत । अहृषाताम् । अहृषत । जर्य । जह्निव । जहे । जहिषे । हियात् । हृषीष्ट । हताः । हरिष्यति । हरिष्यते । भृंग भरणे । ४ ॥ अभृत । बभृव । बभ्रुम । बभृषे । भृंग् धारणे । ५ ॥ अधृत । डुकुंग करणे । ६ ॥
।
अभाषत् । अधार्षीत् ।
कृन्तनादेरुः ॥ ३ । ४ । ८३ ॥
कर्त्तरि विहिते शिति ॥ अयं तनादौ पाठार्होऽप्यत्र सिचो धुड् ह्रस्वादिति नित्यलुगर्थे पठितः शत्रुर्थी चेति लघुन्यासकारः । तेन करति करते इत्याद्यपि भवति ॥ उनोरिति गुणे, करोति ॥
अतः शित्युत् ।। ४ । २ । ८९ ॥
-शिल्पवितिः य उस्तर्बिमित्तस्य कृगोऽत उत् ॥ कुरुतः ।