________________
•
( ४५)
उकारविधानसामर्थ्याद्गुणो न । कुर्वन्ति । करोगे । कुरुषः ।
कुरु । करोमि ॥
कृगो यि च ॥ ४ । २ । ८८ ॥
पमि चाविति उतो लुक् ॥
कुरुच्छुरः || २ । १ । ६६ ॥
नामिनो रे दीर्घो न ॥ कुर्वः । कुर्मः । कुर्वित्युकारः किम् ? | कुरत् शब्द इत्यस्य कुर्यात् । केचिदस्यापि प्रतिषेधमिच्छन्ति । कुर्यात् । करोतु । कुरुतात् । कुरुताम् । कुर्वन्तु ॥
असंयोगादोः ॥ ४ । २ । ८६ ॥
प्रत्ययाद्धेर्लुक् ॥ कुरु । कुरुतात् । अकरोत् । अकार्षीत् । चकर्थ । क्रियात्। कुरुते । कुर्वीत । कुरुताम् । अकुरुत । अकृत । चक्रे ॥ संपरेः कृगः स्सट् ॥ ४ । ४ । ९१ ॥ आदिः ॥ संस्स्करोति ॥
असोङसिवूसहस्सटाम् ॥ २ । ३ । ४८ ॥
परिनिविभ्यः परेषां सः षः।। परिष्करोति । भूषासमवाययोरेवेच्छ न्त्येके । पूर्वे धातुरुपसर्गेण सम्बध्यते पश्चात् साधनेनेति द्विर्वचनादडागमा पूर्व: स्सडेव । संचस्कार । संचस्करिथ । समस्करोत् ।
'उपाद्भूषासमवायप्रतियत्नविकारवाक्याऽध्या
हारे ॥ ४ । ४ । ९२ ॥
कृग आदिस्सट् ॥ उपस्करोति कन्याम् । तत्र न उपस्कृतम् ।