________________
Rmww
४
mr 20 w 9 ७
शुचगंच् रञ्जींच् शपींच् मृषींच् नहींबू
पुंगट
पिंगट् शिग्ट् डुमिंगट् चिट्
पूतिभावे
FEEF
७८
ሪ
७८
तितिक्षायाम् ७८
७८
बन्धने
उभयतोभाषाः । इति दिवादयश्चितो धातवः ।
रागे आक्रोशे
अभिषवे
बन्धने निशातने
७८
प्रक्षेपणे ७८
चयने
७९
कम्पने
आच्छादने ७९
हिंसायाम्
७९
७८
ु
१०
७९ ११
१२
3
घुगट
वरणे
इति उभयतोभाषाः ।
पं.
स्मृड
शक्ऌट्
तिक तिग पव
राधे साधेंट्
रुधूट्
आलं
तृपडू
दम्भू
कृवुट्
गतिवृद्धयोः ७९
७९
श्रवणे
उपतापे
प्रीतौ
पालने च
शक्तों
७९
हिंसायाम्
संसिद्धौ
वृद्धो
व्याप्ती
प्रीणने
दम्भे
७९
७९ ७९
3
८०
८०
८०
८०
८०
८०
हिंसाकरणयोः ८०
श्रीलघुहेमप्रभाव्याकरणम्
( ८३ )