________________
( १४८ )
श्रीलघुभायाकरणम्.
भूतानद्यतनेऽर्थे वर्त्तमानाडातोः पुरादावुपपदे ।। कृष्छति स्म पुरोधसः । प्रसन्तीह पुरा छात्राः । अवग्रह वर्णी ॥ नौ पृष्टोक्तौ सत् ॥ ५ । २ । १७ ॥ उपपदे भूतार्थाद्धातोर्वर्तमानाः ॥ किमकार्षीः कटं चैत्र ? | ननु करोमि भोः । ननु कुर्वन्तं मां पश्य ॥ नवोर्वा ॥ ५ । २ । १८ ॥
उपपदयोः पृष्टोक्तौ भूतेऽर्थे वर्त्तमानाद्धातोर्वर्त्तमाना सा च सद्वत् ॥ किमकार्षीः कटं चैत्र ? | न करोमि भोः । न कुर्वन्तं मां पश्य । नाकार्षं । नु करोमि भोः । नु कुर्वाणं यां पश्य । न्वकार्षम् ॥ परिदेवने ॥ ५ । ३।६॥
गम्ये वर्त्स्यदर्थाद्धातोः श्वस्तनी ॥ इयं तु कदा गन्ता चैवं पादौ निधत्ते ॥
पुरायावतोर्वर्त्तमाना ॥ ५॥३॥७॥ उपपदयोर्वत्स्यदर्थाद्धातोः ॥ पुरा भुङ्क्ते । यावद्भुङ्क्ते ॥ दाकयर्न वा ॥ ५ । ३ । ८ ॥
उपपदयोर्वदर्थाद्धातोर्वर्त्तमाना ॥ कदा भुङ्क्ते, भोक्ष्यते, भोक्ता वा । कहिं भुङ्क्ते, भोक्ष्यते, भोक्ता वा ॥
किंवृत्ते लिप्सायाम् ॥ ५ । ३ । ९ ॥
उपपदे प्रष्टुर्गम्यमानायां वर्त्स्यदर्थाद्धातोर्वर्त्तमाना वा ॥ विभडितरडतसान्तस्य किमो वृत्तं किंवृत्तम्। को भवतां मिक्षां ददाति; दास्यति, दाता वा । एवं कतरः कतमः । किंवृत्त इति किम् ? | भिक्षां दास्यति । लिप्सायामिति किम् ? कः पुरं यास्यति ॥ लिप्स्यसिद्धौ ॥ ५ । ३ । १० ।।
गम्यामां वत्स्वेदजातोर्वर्तमाना मा ॥ यो मितां ददाति,