________________
श्रीलघुहेमप्रभाव्याकरणम्
wwwwwwwwwwwwwwwwww
पत्रम् । २६ १८०
११६
अ० पा० सूत्रांकः ॥ २।३।६१ ॥ ५।१।११॥ ३।४।११॥ ५।२।७८॥ ३।३ । ७६ ॥ ४।२।४४॥ ४।४।८३॥ ४।२।५८॥ ४।२।१८६॥ ३।३। ५५॥ ४।४।५१॥ ४।३। ३७॥
१८९
सूत्रम् ॥ गतौ सेवः गत्यकर्मक-जे. गत्यर्थात्कुटिले गत्वरः गन्धनावक्षे-गे गगहनजन-लुक् गमहनविद्ल-वा गमां को गमिषद्यमश्छः गमेः क्षान्तौ गमोऽनात्मने गमो वा गस्थकः गहोर्जः गा: परोक्षायाम् गात्रपुरुषात्स्नः गापापचो भावे गापास्थासादा-का गायोऽनुपसर्गाटक गुपौधूपवि-यः गुपतिजो-सन् गुरुनाम्यादे-गों गृहोऽपरोक्षायां दीपा
१७७
२९ १३३
१६७
६४
२७२ २६०
४।१।४०॥ ४।४।२६ ॥ ५।४। ५९ ॥ ५।३।९५॥ ४।३।९६॥ ५।१।७४ ॥ ३।४।१ ॥ ३।४।५ ॥ ३।४।४८ ॥ ४।४ । ३४ ॥
१६८
३७
गूलुपसध-गर्थे