________________
( १६४ )
श्रीलघुहेमप्रभाव्याकरणम्.
टकरणे । शक्ता कृत्याश्च । भवता खलु भारो बाह्यः ॥ ॥ इति कृत्यप्रत्ययाः ॥
कतृचौ ॥ ५ । १ । ४८ ॥
धातोः कर्त्तरि ॥ पाचकः । पक्ता ॥
अ च ॥ ५ । ४ । ३७ ॥ कर्त्तरि वाच्ये ॥ भवान् कन्याया वोढा ॥
तुः ॥ ४ । ४ । ५४ ॥ अनात्मनेपदविषयात् क्रमः परस्य स्वाद्यशित आदिरिट् । क्रमिता ॥ अनात्मन इत्येव । प्रक्रन्ता ॥
त्रने वा ॥ ४ । ४ । ३॥ विषयभूतेजेर्वी ॥ प्रवेता । प्राजिता । प्रवयणः प्राजनो दण्डः । अनो वक्ष्यते ॥
अच् ॥ ५ । १ । ४९ ॥
धातोः ॥ करः । हरः ॥
अचि ।। ३ । ४ । १५ ॥
यङो लुग् ॥ चेच्यः । नेन्यः ॥
नोतः ॥ ३ । ४ । १६ ॥ विहितस्य यङोचि परे लुप ॥ योयूयः । रोरूयः ॥ लिहादिभ्यः ॥ ५ । १ । ५० ।।
अन् || लेहः । शेषः । बहुवचनमाकृतिगणार्थम् || सयसितस्य ॥ २ । ३ । ४७ ॥
परिनिवेः सस्य षः ॥ परिषयः । निषयः । विषयः । परि
षितः । निषितः । विषितः ॥