________________
-R
कृदन्तप्रकरणम..
etrina दन्तमकरणम्
(१६५)
निर्दुःसुवेः समसूतेः ।। २।३। ५६ ॥
सस्य षः ॥ निःषमः । दुःषमः । सुषमः । विषमः । निःपूतिः। दुःपूति ॥ सुतिः । विधुतिः॥
वे: स्वन्दोऽक्तयोः ॥ २।३ । ५१ ॥ सस्य षो वा ॥ विष्कन्ता। विस्कन्ता। न चेत् क्तक्तवतू स्यातामिति किम् । विस्कनः । विस्कमवान् ॥
परेः ॥ २।३। ५२॥ स्कन्दः सस्य पो वा ॥ परिष्कन्ता। परिस्कन्ता । परिष्कण्णः। परिस्कन्नः ॥
चराचरचलाचलपतापतवदावदघनाघनपाट्रपट वा ॥४।१।१३ ॥
अचि कृतद्वित्त्वादि निपात्यते ॥ चराचरम् । चलाचलः । पतापतः । वदावदः। घनाघनः। पाटूपरः । पक्षे, चरः। चल: इत्यादि।
चिक्लिदचनसम् ॥ ४।१।१४ ॥ केऽचि च कृतद्वित्वं निपात्यते ॥ चिक्लिदः । चक्नसः ॥
ब्रुक्॥५। १ । ५१ ॥ ब्रूगोऽचि ॥ ब्राह्मणब्रुवः ॥
नन्द्यादिभ्योऽनः ॥ ५। १ । ५२॥ नामगणदृष्टेभ्यः ॥ नन्दनः । वासनः । सहनः । संक्रन्दनः । सर्वदमनः । नर्दनः ॥
ग्रहादिभ्यो णिन् ॥ ५। १ । ५३ ॥ ग्राही । स्थायी ॥
नाभ्युपान्त्यप्रीकृगज्ञः कः ॥ ५। १ । ५४ ॥