________________
(१८६ )
श्रीलघुहेमप्रभाव्याकरणम्.
तो नित्यम् ॥ मत्तः । परीत्रिमम् । उपसर्गादिति किम् ? | दधि दत्तम् । स्वरात्किम् ? । निर्दत्तम् । दासंज्ञकस्येति किम् ? | प्रदाता व्रीहयः । तीति किम् ? । प्रदाय । अध इति किम् ? । निधीतः ॥ दत् ॥ ४ । ४ । १० ॥
rat दासंज्ञस्य तादौ किति ॥ दत्तः । दत्तिः । अध इत्येव । धीतः ॥ दोसोमास्थ इः ॥ ४ । ४ । ११ ॥ aafa || निर्दितः । सित्वा । मितिः । स्थितवान् ॥ छाशोर्वा ॥ ४ । ४ । १२ ॥
तादौ किति इः ॥ अवच्छितः । अवच्छातः । निशितः । निशातः ।। शो व्रते ।। ४ । ४ । १३ ॥
ते प्रयोगे नित्यमिः ॥ संशितं व्रतम् । संशितः साधुः ॥ धागः ॥ ४ । ४ । १५ ।।
तादौ किति हिः । विहितः ||
यपि चादो जग्ध् ॥ ४ । ४ । १६ ॥
तादौ किति || जग्धः । जग्धवान् ॥
क्तयोः ॥। ४ । ४ । ४० ॥ निष्कुषः परयोरादिरिड् नित्यम् ॥ निष्कुषितः । निष्कुषितवान् ॥ क्षुधवसस्तेषाम् ॥ ४ । ४ । ४३ ॥
क्तक्तवतुक्त्वामादिरिट् ॥ क्षुधितः । क्षुधितवान् । उषितः । उषितवान् ॥
लुभ्यश्चेर्विमोहा ॥ ४ । ४ ४४ ॥
क्तक्तवतुक्तवामादिरिट् ॥ विलुभितः । विलुभितवान् । अञ्चितः । अश्चितवान् । विमोहाच इति किन ? | लुब्धो जाल्मः । उदक्तं जलम् ॥