________________
हृदन्तप्रकरण
(१८५ )
उपान्त्ये सेटो मा क्रित् ॥ कुचितम् । कोश्वितमनेन । प्रकुचितः । प्रक्रोचितः । रुदितम् २ । प्ररुदितः २ । उतीति किम् ? | श्वितितमेभिः । शबद्भय इति किम् ? । प्रगुषितः । भाषारम्भ इति किम् ? | रुचितः ॥
न डीशीपूर्धृषिक्ष्विदिस्त्रिविमिदः ॥ ४ । ३ । २७ ॥ सेटौ तक्तवतू किद्वत् ।। डयितः । डयितवान् । शयितः । शयितवान् ॥
पूङ्किलशिभ्यो नवा ॥ ४ ॥ ४ ॥ ४५ ॥
क्तक्तवतुक्त्वामादिरिट् || पवितः । पूतः । पक्तिवान् । पूतवान् । पवित्वा । पूत्वा । क्लिशितः । क्लिष्टः । क्लिशितवान् । क्लिष्टवान् । क्लिशित्वा । क्लिष्ट्वा । प्रधर्षितः । प्रधर्षितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रस्वेदितः । प्रस्वेदितवान् । प्रमेदितः । प्रमेदितवान् । सेटावित्येव । डीनः । डीनवान् ॥
मृषः क्षान्तौ ।। ४ । ३ । २८ ॥
सेटौ क्तक्तवतू किन्न || मर्षितः । मर्षितवान् । क्षान्ताविति किम् ? | अपमृषितं वाक्यम् ॥
सेक्तयोः ॥ ४ । ३ । ८४ ॥
गेलुक | कारितः । कारितवान् ॥
1
प्रादागस्त आरम्भे के । ४ । ४ । ७॥
वा ।। प्रत्त्तः । प्रदत्तः । प्रादिति किम् ? | परीत्तम् ॥ निविस्वन्ववात् ॥ ४ । ४।८ ॥
दागः के चो वा । नीत्तम् । निदत्तम् । वीत्तम् २ | सूत्यम् २ | अनुत्तम् २ । अवत्तम् २ ।
स्वरादुपसर्गाद्दस्ति कित्यधः ॥ ४ । ४ । ९ ॥