________________
VVVVVVVVVV
vvv
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv
(७०) श्रीलघुहेमप्रभाव्याकरणम्. पिपूर्यात् । पिपर्तुं । पिपूर्तात् । अपारीत् ।
ऋःशप्रः ॥ ४ । ४ । २० ॥ परोक्षायां वा ॥ पप्रतुः । पक्षे स्च्छ्र त इति गुणे पपरतुः । मियात् । पक्षे पूर्यात् । पत्ता । पक्षे, परिता । परीता । परिष्यति । पक्षे, परिष्यति। परीष्यति । ऋक् गतौ।६॥ द्वित्वे पूर्वस्येत्वे द्वितीयस्य गुणे पूर्वस्येयादेशे। इयर्ति। इयतः। इयूति। इय्यात् । इयर्नु। इपृतात् । इयहि । इयराणि। ऐयः। ऐयताम्। ऐयरुः। सयः।त्यङ् । आरत्। आर्षीत् । आर । आरतुः । ऋटव्येद इतीटि । आरिथ । अर्यात् । अर्ता । अरिष्यति ।
॥ इति परस्मैपदिनः॥
ओहां गतौ । १ ॥ जिहीते । जिहाते । जिहते । जिहीत । जिहीताम् । अनिहीत । अहास्त । जहे । हासीष्ट । माङ्क मानशब्दयोः ॥२॥ मिमीते। इत्यात्मनेपदिनौ। डुदांक् दाने।१॥ ददाति । प्रणिददाति । दत्तः । ददति । दत्ते ।
हो दः ॥ ४ । १ । ३१ ॥ दासंज्ञकस्य हावेर्न च द्विः॥ देहि । हाविति व्यक्तिनिर्देशादिह न । दत्तात् । अददात् । अदत्ताम्। अदत्त । अदात् । अदित । ददौ । ददे । देयात् । दासीष्ट । डुधांगा धारणे च। २ ॥ प्रणिदधाति । . '
धागस्तथोश्च ॥ २।१ । ७८ ॥