________________
उणादिविवृतिः
(२०३)
६६६६६
तिरीटम् । किरीटम् । कृपीटम् । कम्पीटम् । कृषीटम् ॥
गज़दवभभ्य उट उडश्च ॥ १५३ ॥ गरुटः॥ गरुडः । जरुटः । जरुडः । दरुटः । दरुडः । वरुटः । वरुडः । भरुटः । भरुडः ॥ . वनिकणिकाश्युषिभ्यष्ठः ॥ १६२ ॥ वण्ठः ॥ कण्ठः । काष्ठम् । ओष्ठः॥
पीविशिकुणिपृषिभ्यः कित् ॥ १६३ ॥ पीठम् ॥ विष्टा । कुण्ठः । पृष्ठः ॥
कुषेवी ॥ १६४ ॥ ठः स च वा कित् ॥ कुष्ठम् । कोष्ठः ॥
मृजशकम्यमिरमिरपिभ्योऽठः ॥ १६७ ॥ मरठः ॥ जरठः । शरठः । कमठः । अमठः । रमठः। रपठः॥
पञ्चमात् डः ॥ १६८ ॥ धातोः ॥ षण्डः । बाहुलकात्सत्वाभावः । चण्डः । पण्डः। मण्डः। शण्डः । दण्डः । रण्डः॥
कण्यणिखनिभ्यो णिहा ॥ १६९ ॥ डः ॥ काण्डम् । कण्डः । आण्डः । अण्डः । खाण्डः । खण्डः॥
शमिषणिभ्यां ढः ॥ १७९ ॥ शण्डः ॥ षण्डः । बाहुलकात्सत्वाभावः ॥ घृवीह्वाशुष्युषितृषिकृष्यर्तिभ्यः कित् ॥ १८३ ॥
णः ॥ घृणा। वीणा । हृणः । शुष्णः । उष्णः । तृष्णा । कृष्णः । ऋणम् ॥
स्थाक्षुतोरूच्च ॥ १८५॥