________________
आख्यातप्रकरणम्.
( ४७ )
शीशांसते । अर्थान्तरे तु सनोऽभावे प्रत्ययान्तराण्यपि । शपींग् | आक्रोशे ॥ ३० ॥ अशाप्सीत् । अशप्त । चायृग् पूजानिशामनयोः ॥ ३१ ॥ व्ययी गतौ । ३२ ॥ अव्ययीत् । अव्ययिष्ट । अली भूषणपर्याप्तिवारणेषु |३३|| धावू गतिशुध्योः | ३४ ॥ ची ऋषीवत् ॥ ३५ ॥ अनृदिदयमित्येके । दाशृग् दाने | ३६ || ऋषी आदानसंवरणयोः । ३७ ॥ भेषूग- भये । ३८ ॥ भ्रेषु चलने च । ३९ ॥ पषी बाधनस्पर्शनयोः । ४० ॥ सान्तोऽयमित्येके । लषी कान्तौ । ४१ ॥ अभिलष्यति । अभिलषति । अभिलष्यते । अभिलषते । चषी भक्षणे । ४२ ॥ छषी हिंसायाम् । ४३ ॥ चच्छाष । चच्छषे । त्विष दीप्तौ । ४४ || अविक्षत् | अविक्षत । अषी असी गत्यादानयोश्च । ४५ || दाग दाने | ४६ ॥ माह माने । ४७ || गुहौग संवरणे | ४८ ॥
गोहः स्वरे ॥ ४ । २ । ४२ ॥
उपान्त्यस्योत् || निगूहति । निगूहते । न्यग्रहीत् । इडभावे सकि । न्यघुक्षत् । न्यगूहिष्ट । पक्षे ।
1
ग्रहि
दुहदिहलिह गुहो दन्त्यात्मने वा सकः || ४ | ३ | ७४ ॥ लुक् ॥ न्यगूढ । न्यघुक्षत । जुगूह | जुगूहे । गुह्यात् । पीष्ट । घुक्षीष्ट । गूहिता २ । गोढा २ । गूहिष्यति । घोक्ष्यति । गृहिष्यते । घोक्ष्यते । अगूहिष्यत् । अघोक्ष्यत् । अगूहिष्यत । अघोक्ष्यत । भ्लक्षी भक्षणे । ४९ ॥ भक्षीत्यन्ये ॥
॥ इत्युभयपदिनः ॥