________________
(४८)
श्रीलकुममभाव्याकरणम्.
wwwwwwwwwww
॥ अथ द्युतादयः॥ पुति दीप्तौ । १ ॥ घोतते ॥
युद्भ्योऽयतन्याम् ॥ ३ । ३ । ४४ ॥ कर्तर्यात्मनेपदं वा ॥ अद्युतत् । अयोतिष्ट ॥ ।
युतेरिः॥ ४।१।११॥ द्वित्वे सति पूर्वस्य ॥ दिद्युते । रुचि अभिमीत्याश्च । २ ॥ अरुचत् । अरोचिष्ट । घुटि परिवर्त्तने । ३ ॥ रुटि लुटि लुठि प्रतीघाते । ४ ॥ विताङ् वर्णे । ५ ॥ विमिदाङ् स्नेहने । ६॥ विश्विदाङ् निविदाङ् मोचने च ॥७॥ शुभि दीप्तौ। ८ ॥ क्षुभि सञ्चलने । ९॥ णभि तुभि हिंसायाम् । १० ॥ सम्भू विधासे । ११ ॥ अखभत् । अनम्भिष्ट । भेंशू संशूङ अवीसने । १२ ॥ ध्वंसुङ् गतौ च । १३ ॥ धुताधन्तर्गणो वृतादिपश्चकः । तू वर्त्तने । १४ ॥ अवृतत् । अवर्तिष्ट ॥
वृद्भयः स्यसमोः ॥३।३।४५॥ कर्तर्यात्मनेपदं वा ॥ वर्तिष्यते । पक्षे ॥
न वृद्भयः ॥ ४।४। ५५॥ परस्य स्ताशित आदिरिन ॥ न चेदसावात्मनेपदनिमित्तम् ।। वस्य॑ति । स्यन्दौङ् स्रषणे । १५ ॥ अस्यदत् । अस्यन्दिष्ट । अस्यन्त । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्त्स्यति । औदिल्लक्षण इइ
-
-