________________
उणादिविवृतिः
पथयूथगूथकुथतिथनिथसूरथादयः ॥ २३१ ॥
1
थान्ता निपात्यन्ते ॥ पलतेलों लुकच । पथः । यौतैर्गुवतेश्व दीर्घः । यूथम् । गूथम् । किरतेः करोतेर्वा कुश्च । कुथः । तनोतेस्तिठतेर्वा तिश्च । तिथः । तिम्यतेस्तिथः प्रादृट्कालः । नयतेईस्वश्च । निथः । सुपूर्वाद्रः सोर्दीर्घच कित् च । सूरथः । आदिग्रहणान्निरूथादयः । रौतेर्दीर्घत्वं निपातनात् ॥
भृशीशपिशमिगमिरमिवन्दिवञ्चिजीविप्राणि
भ्योऽथः ॥ २३२ ॥
भरथः । शयथः । शपथः । शमथः । गमथः । रमथः । वन्दथः । वञ्चथः । जीवथः । प्राणथः ॥
उपसर्गाद्वसः ॥ २३३ ॥
अथः ॥ आवसथः । उपवसथः । संवसथः । सुवसथः । निवसथः ॥ शाशपिमनिकनिभ्यो दः ॥ २३७ ॥
शादः । शब्दः । मन्दः । कन्दः ॥ आपोऽपच ॥ २३८ ॥
दः || अब्दम् ||
( २०७ )
वृतुकुसुभ्यो नोऽन्तश्च ॥ २४० ॥
कित् दः ।। वृन्दम् । तुन्दम् । कुन्दः । सुन्दः ।। कुसेरिदो ॥ २४९ ॥
कितौ ॥ कुसिदम् । कुसीदम् ॥ कल्यलिपुलिकुरिकुणिमणिभ्य इन्दक् ॥ २४६ ॥ कलिन्दः ॥ अलिन्दः । पुलिन्दः । कुरिन्दः । कुणिन्दः । मणिन्दः ॥ कुपेर्व च वा ॥ २४७ ॥