________________
( २०८ )
श्रीलघुहेपणभाव्याकरणम्.
इन्दक् ।। कुषिन्दः । कुविन्दः || प्याधापन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ॥ २५८ ॥
1
प्यानः ॥ धाना | पन्नम् | अन्नम् । स्वन्नम् । स्वमः । वस्त्रम् । वेनः । अत्नः । स्योनम् ॥
सेर्णित् ॥ २५९ ॥
नः ॥ सास्ना ॥
रसे ॥ २६० ॥
नो णित् ॥ रास्ता । रस्नम् । रस्ना । रस्तः ।। जीणशीदीबुध्यविमीभ्यः कित् ॥ २६९ ॥
नः ॥ जिनः । इनः । शीनः दीनः । बुघ्नः । ऊनम् । मीनः ॥ दिननग्नफेनचिह्नब्रनधेनस्तेनच्यौक्नादयः ॥ २६८ ॥
नप्रत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च । दिनम् । न पूर्वासेऽन्तो धातोर्लुक् च । नमः । फणेः फलेः स्फाये फेभावश्च । फेनः । चहेरिच्चोपान्त्यस्य । चिह्नम् । वन्धेर्बंधू च । ब्रनः । धयतेरेत्वं च । धेनः । धेना । स्त्यायेःस्ते च । स्तेनः । च्यवतेर्वृद्धिः कोऽन्तश्च । च्यौनम् | आदिशब्दादन्येपि ॥
यवसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिम
ण्डिमदिदहिवद्यादेरनः ॥ २६९ ॥
1
यवनाः || यवनम् । असनः । रसना । रोचना । रोचनः । विरोचनः । जयनन् । मज्जनम् । देवनः । स्यन्दनः । चन्दनम् । मन्दनम् । मण्डनम्। मदनः । दहनः । वहनम् । आदिग्रहणात् पचनः पवनः इत्यादयो भवन्ति ॥