SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ( २०८ ) श्रीलघुहेपणभाव्याकरणम्. इन्दक् ।। कुषिन्दः । कुविन्दः || प्याधापन्यनिस्वदिस्वपिवस्यज्यतिसिविभ्यो नः ॥ २५८ ॥ 1 प्यानः ॥ धाना | पन्नम् | अन्नम् । स्वन्नम् । स्वमः । वस्त्रम् । वेनः । अत्नः । स्योनम् ॥ सेर्णित् ॥ २५९ ॥ नः ॥ सास्ना ॥ रसे ॥ २६० ॥ नो णित् ॥ रास्ता । रस्नम् । रस्ना । रस्तः ।। जीणशीदीबुध्यविमीभ्यः कित् ॥ २६९ ॥ नः ॥ जिनः । इनः । शीनः दीनः । बुघ्नः । ऊनम् । मीनः ॥ दिननग्नफेनचिह्नब्रनधेनस्तेनच्यौक्नादयः ॥ २६८ ॥ नप्रत्ययान्ता निपात्यन्ते । दीव्यतेः किल्लुक् च । दिनम् । न पूर्वासेऽन्तो धातोर्लुक् च । नमः । फणेः फलेः स्फाये फेभावश्च । फेनः । चहेरिच्चोपान्त्यस्य । चिह्नम् । वन्धेर्बंधू च । ब्रनः । धयतेरेत्वं च । धेनः । धेना । स्त्यायेःस्ते च । स्तेनः । च्यवतेर्वृद्धिः कोऽन्तश्च । च्यौनम् | आदिशब्दादन्येपि ॥ यवसिरसिरुचिजिमस्जिदेविस्यन्दिचन्दिमन्दिम ण्डिमदिदहिवद्यादेरनः ॥ २६९ ॥ 1 यवनाः || यवनम् । असनः । रसना । रोचना । रोचनः । विरोचनः । जयनन् । मज्जनम् । देवनः । स्यन्दनः । चन्दनम् । मन्दनम् । मण्डनम्। मदनः । दहनः । वहनम् । आदिग्रहणात् पचनः पवनः इत्यादयो भवन्ति ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy