________________
उणादिविष्कृतिः
अशो रश्चादौ ॥ २७० ॥
अनः ॥ रशना ॥
उन्देनलुक् च ॥ २७१ ॥
अनः ॥ ओदनः ॥
हन्तेर्घतजघौ च ॥ २७२ ॥
अनः ॥ घतनः । जघनम् ॥
श्याकठिखलिनल्यविकुण्डिभ्य इनः ॥ २८२ ॥
S
२०६
( २०९
श्येनः ॥ कठिनम् । खलिनम् । नलिनम् । अविनम् । कुण्डिनः । कुण्डिनम् ॥
विपिनाजिनादयः ॥ २८४ ॥
किदिनान्ता निपात्यन्ते । व पेर्वेर्वा इच्चोपान्त्यस्य । विपिनम् । अजेव भावाभावश्यं । अजिनम् । आदिग्रहणादन्येऽपि ॥
कृत्स्नम् ॥ अक्ष्णम् ॥
यम्यजिशक्यर्जिशीयजितभ्य उनः ॥ २८८ ॥
と
यमुना । वयुनम् । वर्युनः । शकुनः । अर्जुनः । अर्जुनी । अर्जुनम् । शयुनः । यजुना । तरुणः । लत्वे, तलुनः ॥
कृत्यशौभ्यां नक् ॥ २९४ ॥
भापाचणिचभिविषिस्तृपतशोतल्यलिशमिरमिव
पिभ्यः पः ॥ २९६ ॥
भापः ॥ पापम् । चण्पा । चम्पा । वेष्पः । निवेष्यः । सर्पः । पर्पः । तर्पः । शेषः । तल्पम् । अल्पम् । शम्पा । रम्पा । बप्पः ॥ पुसुकुरुतुच्युस्त्वादेरुच ॥ २९७ ॥