________________
उणादिविवृतिः
( २२३ )
अरालम् । करालम् । मरालः । वरालः । तनालम् । तमाळः । चषालम् । चपालम् । कपिः सौत्रः । कपालम् । कीलालम् । पलालम् | बलालः । पञ्चालः । पञ्चालाः । मङ्गालः । गण्डालः । मण्डालः । चण्डालः। तण्डालः। पिण्डालः । नन्दालः । नदालः । शकालाः ।। कुलिपिलिविशिबिडिमृणिकुणिपीप्रोभ्यः कित्॥ ४७६ ॥
आलः ।। कुलालः । पिलालम् । विशालम् । बिडालः । लत्वे, विलाल: । मृणालम् । कुणालः । कुणालम् । पियालः । पियालम् | प्रियालः ||
पतिकृलुभ्यो णित् ॥ ४७९ ॥
आल: || पातालम् । कारालम् | लावालः ॥
चात्वालकङ्काल हिन्तालवेतालजम्बालशब्दाल
ममाप्तालादयः ॥ ४८० ॥
S
चतेऽन्तो दीर्घश्च ॥ चात्वालः । कः स्वरान्नोऽन्तः कश्च । कङ्कालः | हिंसेस्त च । हिन्तालः । वियस्तोऽन्तो गुणश्च । वेतालः । asar | जम्बालः । शमेषेर्वा शब्दभावश्च । शब्दालः मवेर्बलोपो माप्तश्चान्तः । ममाप्तालः | आदिशब्दादन्येऽपि ॥
कल्यनिमहिद्रमिजटिभटिकुटिचण्डिशण्डितु
ण्डिपिण्डिभूकुकिभ्य इलः ॥ ४८१ ॥
कलिलम् || अनिलः । महिला । द्रमिलाः । जटिलः । भटिलः । कुटिलम् । चण्डिलः । शण्डिलः । तुण्डिलः । पिण्डिलः । भविलः । कोकिलः ॥
स्थण्डिलकपिलविचकिलादयः ॥ ४८४ ॥
स्थलेः स्थण्ड् च । स्थण्डिलम् । कवेः प च । कपिलः । विचेर -