SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ (२२४) श्रीलघुहेमभभाव्याकरणम्. . कोऽन्तश्च । विचकिल: । आदिशब्दादन्येऽपि ॥ हृषिवृतिचटिपटिशकिशङ्कितण्डिमग्युत्कण्ठिभ्य उलः॥ ४८५॥ हर्षुलः । वर्तुलः। चटुलः। पटुलः। शकुलः । शङ्कला। तण्डुलः। मङ्गुलम् । उत्कण्ठुलः ॥ कुलिपुलिकुशिभ्यः कित् ॥ ४९० ॥ ऊलः ॥ कुलूलः । पुलूलः । कुशूलः॥ कटिपटिकण्डिगण्डिशकिकपिचहिभ्य ओलः॥४९३॥ कटोलः । कटोला । पटोला । कण्डोलः । गण्डोलः। शकोलः। कपिः सौत्रः । कपोलः । चहोलः ॥ शमिकमिपलिभ्यो बलः ॥ ४९९ ॥ शम्बलम् । कम्बलः । पल्वलम् ॥ शीङस्तलक्पालवालणवलण्वलाः ॥ ५०१ ॥ शीतलम् । शेपालम् । जपादित्वात् पस्य वत्वे, शेवालम् । शैवालम् । शैवलम् । शेवलम् ॥ रुचिकुटि कुषिकशिशालिद्रुभ्यो मलक् ॥ ५०२ ॥ रुक्मलम् । न्यङ्कवादित्वात्कत्वम् । कुट्मलम् । कुष्मलम् । कशमलम् । शाल्मलः । द्रुमलम् ॥ लटिखटिखलिनलिकण्यशौसृशकगदृपशपिश्याशालापदिह्रसिणभ्यो वः ॥ ५०५ ॥ लद्वा ॥ खट्वा । खल्वम् । खल्वा । नल्वः । कण्वः । कण्वम् । अश्वः । सर्वः। शर्वः। कर्वः। गर्वः । दर्वाः। दः । पर्वः। शप्वः । ६६EE
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy