SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्यावः । शावः । लावः । पद्ः । ह्रस्वः । एवः । एव ॥ उणादिविवृतिः निघृषीष्टृषिस्नुप्रषिकिणिविशिविल्यविपृभ्यः कि तू ॥ ५११ ॥ वः ॥ निघृष्वः । इष्वः । इष्वा । ऋष्वः । स्रुवः । मुष्वा । किण्वम् । विश्वम् । बिल्वः । अवेत्यव्ययम् । पूर्वः || लिहेर्जिह च ॥ ५९३ ॥ पृथिवी ॥ शः ॥ केशाः || वः ॥ जिह्वा ॥ प्रह्वाऽऽह्वायह्वास्वच्छेवाग्रीवामीवाऽश्वादयः ।। ५१४ ॥ प्रपूर्वस्य ह्रयतेवदेर्लोपो यततेर्वा हादेशश्च ।। महः । आह्वयतेराह च । आह्वा कण्ठः । यमेर्यसेर्वा हश्च । यहा । अस्यते रलोपश्च । स्वः । छयतेच्छिदेर्वा छेभावश्च । छेवा । ग्रन्थतेर्गिरतेर्वा ग्रीभावश्च । ग्रीवा । अमेरीचान्तो दीर्घश्च वा । अमीवा । आमीवा । मिनोतेदीर्घश्व | मीवा । तदेतत्रयमपि तन्त्रेणावृत्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च । अन्वा । आदिशब्दादन्येऽपि ॥ प्रथेविट् पृथ् च ॥ ५२१ ॥ क्लिशः के च ॥ ५३० ॥ कनेरीश्चातः ॥ ५३४ ॥ आशः ॥ कीनाशः ॥ ( २२५) मस्ज्यङ्किभ्यामुशः ॥ ५३८ ॥ न्यङ्कद्वैति गः ॥ मद्गुशः । अङ्कुशः ॥ मह्यविभ्यां टित् ॥ ५४७ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy