________________
श्यावः । शावः । लावः । पद्ः । ह्रस्वः । एवः । एव ॥
उणादिविवृतिः
निघृषीष्टृषिस्नुप्रषिकिणिविशिविल्यविपृभ्यः कि
तू ॥ ५११ ॥
वः ॥ निघृष्वः । इष्वः । इष्वा । ऋष्वः । स्रुवः । मुष्वा । किण्वम् । विश्वम् । बिल्वः । अवेत्यव्ययम् । पूर्वः || लिहेर्जिह च ॥ ५९३ ॥
पृथिवी ॥
शः ॥ केशाः ||
वः ॥ जिह्वा ॥
प्रह्वाऽऽह्वायह्वास्वच्छेवाग्रीवामीवाऽश्वादयः ।। ५१४ ॥
प्रपूर्वस्य ह्रयतेवदेर्लोपो यततेर्वा हादेशश्च ।। महः । आह्वयतेराह च । आह्वा कण्ठः । यमेर्यसेर्वा हश्च । यहा । अस्यते रलोपश्च । स्वः । छयतेच्छिदेर्वा छेभावश्च । छेवा । ग्रन्थतेर्गिरतेर्वा ग्रीभावश्च । ग्रीवा । अमेरीचान्तो दीर्घश्च वा । अमीवा । आमीवा । मिनोतेदीर्घश्व | मीवा । तदेतत्रयमपि तन्त्रेणावृत्या वा निर्दिष्टम् । अवतेर्वलोपाभावश्च । अन्वा । आदिशब्दादन्येऽपि ॥
प्रथेविट् पृथ् च ॥ ५२१ ॥
क्लिशः के च ॥ ५३० ॥
कनेरीश्चातः ॥ ५३४ ॥
आशः ॥ कीनाशः ॥
( २२५)
मस्ज्यङ्किभ्यामुशः ॥ ५३८ ॥
न्यङ्कद्वैति गः ॥ मद्गुशः । अङ्कुशः ॥
मह्यविभ्यां टित् ॥ ५४७ ॥