________________
(२२६)
श्रीलघुहेममभाव्याकरणम्.
-~~~~~~~
इषः ॥ महिषः । महिषी । अविषः । अविषी ॥ - ... अमिमभ्यां णित् ॥ ५४८ ॥ इषः ॥ आमिषम् । मारिषः ॥
कलेः किल्ब च ॥ ५५१ ॥ टिदिषः ॥ किल्बषम् । किल्बिषी ॥
__ कतभ्यामीषः ॥ ५५२ ॥ करीषः । तरीषः ॥
ऋजिशपभ्यः कित् ॥ ५५४ ॥ ईषः ॥ ऋजीपम् । ऋजीपः । शिरीषः । पुरीषम् ॥
अमेबरादिः ॥ ५५५ ॥ ईषः ॥ अम्बरीषम् । अम्बरीषः ॥ - ऋपनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः ॥ ५५७ ॥
अरुषः ॥ परुषः । नहुषः। हनुषः । कलुषम् । चलुषः। चपुषः। वपुषः। कल्पुषः । हयुषा ॥
विदिपभ्यां कित् ॥ ५५८ ॥ उषः ॥ विदुषः । पुरुषः ॥ ___ खलिफलिपकजलम्बिमजिपीविहन्यङ्गिमगिगण्ड्यर्तिभ्य ऊषः ॥ ५६० ॥
स्खलूषः ॥ फलूषः । वरूषः। परूषः। करूषाः । जरूषः। मजूषा । पीयूषम्। हनूषः। अङ्गुषः। मङ्गुषः । गण्डूषः । अरूपः॥
मावावद्यमिकमिहनिमानिकश्यशिपचिमुचिय