________________
(२२२)
श्रीलघुहेमप्रभाव्याकरणम्.
vwwwwwwwwwwwwwwwwwwww
अलः ॥ तृपला । तृपलम् । उपलः । कुपलः । कुशलः । कुशलम् । कुटलः । वृषलः । मुसलम् ॥
शमेव च वा ॥ ४७० ॥ अलः ॥ शबलः । शमलम् ॥
छो डग्गादिषु ॥ ४७१॥ किदलः ॥ छगलः । छागलः । छलम् ॥
मृजिखन्याहनिभ्यो डित् ॥ ४७२ ॥ अलः ॥ मलम् । खलः । खलम् । आहलः ॥
मुरलोरलविरलकेरलकपिञ्जलकज्जलेजलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः ॥ ४७४ ॥
मु[ोविलोपः किच्च ॥ मुरलाः । उरलः। विपूर्वाद्रमेडिच्च । विरलः । किरः केर् च। केरलाः। कम्पेरिओऽन्तो नलोपश्च। कपिअलः। कषीषोर्नोऽन्तो जश्च । कज्जलम् । इज्जलः । कमेरत ओच्च । कोमलम्। भ्रमे म च । भृमलः । भृमलम् । हिंसेराद्यन्तविपर्ययश्च । सिंहलाः। कणे) दीर्घश्व । काहलः। काहला । शकेरूच्चास्य । शूकलः । पचेः पाक च । पाकलः । युजेः किद् ग् च । युगलम् । भातेोऽन्तो हस्वश्च । भगलः । विन्देनलोपश्च । विदलम् । कनेरत उत् तोऽन्तश्च। कुन्तलाः। कुन्तलः। उत्पूर्वात्पिवतेहस्वश्व। उत्पलम् । आदिशब्दादन्येऽपि ॥
प्रकृमृवृतनितमिचषिचपिकपिकीलिपलिबलिपश्चिमङिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्यआलः ॥ ४७५॥