SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ (२२२) श्रीलघुहेमप्रभाव्याकरणम्. vwwwwwwwwwwwwwwwwwwww अलः ॥ तृपला । तृपलम् । उपलः । कुपलः । कुशलः । कुशलम् । कुटलः । वृषलः । मुसलम् ॥ शमेव च वा ॥ ४७० ॥ अलः ॥ शबलः । शमलम् ॥ छो डग्गादिषु ॥ ४७१॥ किदलः ॥ छगलः । छागलः । छलम् ॥ मृजिखन्याहनिभ्यो डित् ॥ ४७२ ॥ अलः ॥ मलम् । खलः । खलम् । आहलः ॥ मुरलोरलविरलकेरलकपिञ्जलकज्जलेजलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः ॥ ४७४ ॥ मु[ोविलोपः किच्च ॥ मुरलाः । उरलः। विपूर्वाद्रमेडिच्च । विरलः । किरः केर् च। केरलाः। कम्पेरिओऽन्तो नलोपश्च। कपिअलः। कषीषोर्नोऽन्तो जश्च । कज्जलम् । इज्जलः । कमेरत ओच्च । कोमलम्। भ्रमे म च । भृमलः । भृमलम् । हिंसेराद्यन्तविपर्ययश्च । सिंहलाः। कणे) दीर्घश्व । काहलः। काहला । शकेरूच्चास्य । शूकलः । पचेः पाक च । पाकलः । युजेः किद् ग् च । युगलम् । भातेोऽन्तो हस्वश्च । भगलः । विन्देनलोपश्च । विदलम् । कनेरत उत् तोऽन्तश्च। कुन्तलाः। कुन्तलः। उत्पूर्वात्पिवतेहस्वश्व। उत्पलम् । आदिशब्दादन्येऽपि ॥ प्रकृमृवृतनितमिचषिचपिकपिकीलिपलिबलिपश्चिमङिगण्डिमण्डिचण्डितण्डिपिण्डिनन्दिनदिशकिभ्यआलः ॥ ४७५॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy