________________
१०७
१०८
१०९
११०
१११
११२
११३
११४
११५
११६
११७
११८
सांत्वणू सामप्रयोगे
कान्तीकरणे
१२२
धूशण
श्लिषण
लुषण
रुपण
श्लेषणे
हिंसायाम्
रोषे
प्युषण्
उत्सर्गे
नाशने
पसु जसुण रक्षणे
पुंसुण
ब्रुस पिस जस बर्हण् हिंसायाम्
लिहणू स्नेहने
म्रक्षण म्लेछने
अभिमर्दने
११९ भक्षण
१२०
पक्षिण
१२१
लक्षीण दर्शनांकयोः
इतो अर्थविशेषे आलक्षिणः । ज्ञाणू मारणादिनियोजनेषु
अदने
परिग्रहे
९७
९७
९७
९७
९७
९७
९७
९७
९७
९७
९७
९७
९७
९७
९७
१२३
१२४
१२५
१२६
१२७
१२८
१२९
१३०
१३१
१३२
१३३
१३४
१३५
१३६
१३७
१३८
१३९
सहने
अवकल्कने
बुक ग्
भरणे
रक लक रग लगण् आस्वादने
लिगुण् चित्रीकरणे
चर्चण्
अध्ययने
अंचणू
विशेषणे
मुचण्
प्रमोचने
अर्जेण
प्रतियत्ने
भजणू विधानणे
च्युण
भू
स्फुटभेदे
संघाते हन्त्यर्थाथ
निमीलने
घटण्
कणण्
यतण् निकारोपस्कारयोः
निरव प्रतिदाने
९७
९८
९८
९८
९८
९८
९८
९८
९८
शब्दण उत्सर्गात् भाषाविष्कारयोः ९८
धूदण
आश्रवणे
९८
श्रीलघुहेमप्रभाव्याकरणम्
( ९५ )