________________
( २१८ )
श्रीलघुमभीष्याकरणम्.
काशयः । छर्दिः । तन्त्रिः । मन्त्रिः । स्खण्डिः । मण्डिः । चण्डिः । यतिः । अञ्जिः । समञ्जिः । मसिः । असिः । वनिः । ध्वनिः । सनिः । गमिः । तमिः । ग्रन्थिः । श्रन्थिः । जनिः । मणिः । आदिशब्दात् अन्येऽपि ॥
नाम्युपान्त्य कगशप पूङ्भ्यः कित् ॥ ६०९ ॥
६ ६ ६
इः ॥ लिखिः । शुचिः । रुचिः । द्युतिः । लिपिः । तुर त्वरणे सौत्रः । तुरिः । किरिः । गिरिः । शिरिः । पुरिः । पुविः ॥ विदिवृतेर्वा ॥ ६१० ॥
इः कित् ॥ विदिः । वेदिः । वृतिः । निर्हति । वर्त्तिः ॥ मनेरुतौ चास्य वा ॥ ६१२ ॥
इः ॥ मुनिः । मेनिः । मनिः ॥
क्रमितमिस्तम्भेरिश्च नमस्तु वा ॥ ६१३ ॥ किदिः ॥ क्रिमिः । तिमिः । स्तिभिः । निमिः । नमिः ॥
अम्भिकुण्ठिकम्प्यंहिभ्यो लुक् च ॥ ६१४ ॥ इः ॥ अभि । कुठिः । कपिः । अहिः ।। उत्रौ च ॥ ६१५ ॥
इः ॥ छौ | त्रयः ॥
नवप्रहृभ्यो डित् ॥ ६१६ ॥
इः ॥ निवसति । विः । महिः ॥
कमिव मिजमिघसिशलिफलितलितडिवजिव्रजि - ध्वजिराजिपणिवणिवदिसदिहदिहनि सहिवहितपिवपि - भटिकञ्चिसंपतिभ्यो णित् ॥ ६१८ ॥