________________
क्षणादिविवृतिः
(२२९)
इः । कामिः । वामिः । जामिः । घासिः । शालिः । फालिः । तालिः । ताडिः । वाजिः । व्राजिः । ध्वाजिः । राजिः । पाणिः । वाणिः । ङन्याम्, वाणी । वादिः । सादिः । हादिः । घातिः । बाहुलकान् णिश्वविकल्पे, हनिः । साहिः । वाहिः । तापिः । वापिः । भाटिः । काञ्चिः । णित्करणादनुपान्त्यस्यापि वृद्विः । संपातिः ॥ पादाच्चात्यजिभ्याम् ॥ ६२० ॥
णिदिः ॥ पदातिः । पदाजिः । आतिः । स्वातिः । आजिः ॥ नहेर्भ च ॥ ६२१ ॥
णिदिः ॥ नाभिः ॥
अशो रश्वादिः ॥ ६२२ ॥
णिदिः ॥ राशिः ॥
सखा ॥
सनेर्डखिः ॥ ६२५ ॥
मृश्विकण्यणिदध्यविभ्य ईचिः ॥ ६२७ ॥ मरीचिः । श्वयीचिः । कणीचिः । अणीचिः । दधीचिः । अवीचिः ॥ णिः ॥ ६३४॥ काणिः । वाणिः । वेणिः । क्रेणिः । श्रेणिः । निश्रेणिः । श्रोणिः । क्षोणिः । जूणिः । तूणिः । चूर्णिः । पूर्णिः ॥
कावावीकीश्रिश्रुक्षुज्वरिरिचूरिपूरिभ्यो
ऋट्टस्ट कुवृषिभ्यः कित् ॥ ६३५ ॥
णिः ॥ शीर्णिः । स्तीर्णिः । घृणिः । सृणिः । कुणिः । वृष्णिः ॥ पृषिहृषिभ्यां वृद्धिश्च ॥ ६३६ ॥
णिः ॥ पाष्णिः । हाष्णिः ॥