________________
(२३०)
श्रीलघुहेमप्रभाव्याकरणम्.
www
wwwwwwwwwwvocat
ऋहसमृध्रभृकृतग्रहेरणिः ॥ ६३८ ॥ अरणिः । हरणिः । सरणिः । मरणिः । धरणिः। भरणिः । करणिः । तरणिः । वैतरणी । ग्रहणिः ॥
प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः ॥ ६४६ ॥ प्लोतिः । ज्ञातिः । यष्टिः । सप्तिः । पत्तिः । वस्तिः । वितस्तिः॥
हमुषिकृषिरिषिविषिशोशुच्यशिपूयीण्प्रभृभ्यः कित् ॥ ६५१ ॥
तिः ॥ दृतिः । मुष्टिः। कृष्टिः । रिष्टिः। विष्टिः । शितिः । शुक्तिः । अष्टिः । पूतिः । इति । प्रभृतिः ॥
हन्तेरह च ॥ ६५४ ।। अतिः ॥ अंहतिः ॥
पातेवा ॥ ६५९ ॥ अतिः स च कित् ।। पतिः । पातिः ॥
अगिविलिपुलिक्षिपेरस्तिक् ॥ ६६०॥ अगस्तिः। विलस्तिः । पुलस्तिः । क्षिपस्तिः ॥
शकेरुन्तिः ॥ ६६६ ॥ शकुन्तिः ॥
वीसङ्ग्यसिभ्यस्थिक् ॥ ६६९ ॥ वीथिः । सक्थि । अस्थि ॥
सारेरथिः ॥ ६७० ॥ सारथिः॥
अतेरिथिः ॥ ६७३ ॥