________________
श्रीलघु ममभाव्याकरणम्.
भुनजोऽत्राणे ॥ ३ । ३ । ३७ ॥
कर्त्तरि आत्मनेपदम् || ओदनं भुङ्क्ते । भुनज इति किम् ? भोष्ठौ निर्भुजाते । अत्राण इति किम् ? पृथ्वीं भुनक्ति । अन्ये तु उभयपदिनमेनं मन्यन्ते ॥ अञ्जप व्यक्तिम्रक्षणकान्तिगतिषु । १५ ।। अनक्ति । अधि । आनक् ।
सिचोऽञ्जेः ॥ ४ । ४ । ८४ ॥
आदिरिट् || आञ्जीत् । अञ्जिता अङ्क्ता । ओविजैप भयचनयोः । १६ ।। कृतै वेष्टने । १७ ॥ कर्त्तिष्यति । कर्त्स्यति । उन्दै क्दने । १८ ।। शिष्लंप विशेषणे ॥ १९ ॥ शिष्टि । शिण्ड्डि । पिष्लृप् सव्चूर्णने । २० ।। हिसु तृप् हिंसायाम् । २१ ॥ हिनस्ति। अहिनत् । तृहः श्रादीत् ॥ ४ । ३ । ६२ ॥ व्यञ्जनादौ विति ॥ तृणेदि । तृण्ढः । हन्ति । ॥ इति परस्मैपदिनः ॥
( 66 )
खिर्दिपू दैन्ये । २२ ॥ खिन्ते । विदिप विचारणे । २३ ॥ ञिइन्धैपि दीप्तौ । २४ ॥ इन्धाञ्चक्रे । सम्पूर्वकस्य तु समिन्धाक्रे । समीधे ।
॥ इत्यात्मनेपदिनः ॥
इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह मूरिपट्टपरम्पराप्रतिष्ठितमीतार्थत्वादिगुणोपेतदृद्धि चन्द्रा परनामवृद्धिविजयचरणकमलमेलिन्दायमानान्तेवासिसंविग्नश। खयितपोगच्छाचार्यभट्टारक श्रीविजय