SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. नोमसूरिविरचितायां लघुहेमप्रभायां रुधादयः ॥ तनूयी विस्तारे | १ ॥ तनोति । तनुते । तन्वः । तंनुवः । तन्भ्यो वा तथासि न्योश्च ॥ ४ । ३ । ६८ ॥ सिचो लुप् न चेट् | अतत । अनिष्ट । अतथाः । अतनिष्ठाः । यी दाने । २ ॥ सनस्तत्रा वा ॥ ४ । ३ । ६९ ॥ सनो लुपि सत्यामा वा ।। असात असत। असाथाः। असथाः। तत्रेति किम् ! असनिष्ट । क्षगूग् क्षिणूयी हिंसायाम् | ३ || अक्षणीत् । क्षेणोति । उप्रत्ययनिमित्तमुपान्त्यगुणं नेच्छन्त्येके । अमुं न पठन्त्येके । ऋणूय गतौ । ४ ॥ अर्णोति । अर्णुते । आर्त्त । आर्णिष्ट । तृणूयी अदने । ५ ।। र्णोति । घृणयी दीप्तौ । ६ ॥ घर्णोति । घृणुते । ॥ इत्युभयपदिनः ॥ 1 ( ८९ ) वनूय याचने । १ ॥ वनुते । मयि बोधने । २ ॥ मेने । ॥ इत्यात्मनेपदिनः || इति श्रीतपोगच्छाचार्यविजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणापेतदृद्धिचन्द्र। परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नश। खीयत पोच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां तनादयः ॥ डुक्रीं द्रव्यविनिमये । १ ॥ ऋयादेः ॥ ३ । ४ । ७९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy