________________
आख्यातप्रकरणम्
(-८७)
vinvonrvvvvvvvvv
पीतिसेवनयोः । १२९ ॥
॥ इत्यात्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायान्तुदादयः॥
रुधंपी आवरणे । १॥ रुधां स्वराच्छ्नो नलुक् च ॥ ३।४ । ८२ ॥
कर्तरि शिति ॥ रुणद्धि । रुन्धः । रुन्धन्ति । अरुधत्। अरौसीत् । रुन्धे । अरुद्ध । रिचंपी विरेचने ।२॥ रिणक्ति । रिडन्ते। विपी पृथग्भावे । ३ ॥ विनक्ति । विते । युजंपी योगे । ४ ॥ युनक्ति । युङ्क्ते । अयुनक् । क्षुदंपी संपेपे । ५ ॥ भिदंपी विदारणे । ६ ॥ छिदंपी द्वैधीकरणे । ७ ॥ उदपी दीप्तिदेवनयोः । ८॥ वमनेऽप्यन्ये । कृणत्ति । छ्न्ते । छत्स्यति। छर्दिष हिंसानादरयोः । ९ ॥ तृणत्ति । तन्ते ।
॥ इति उभयपदिनः॥
पृचैप सम्पर्के । १० ॥ पृणक्ति । वृचैए वरणे । ११ ॥ जान्तोऽयमित्यन्ये। जान्तोऽपि वर्जनार्थ इत्येके । तच्चू तब्जौप सङ्कोचने । १२ ॥ अतनक् ॥ भोप आमद॑ने । १३ ॥ भुजंप पालनाभ्यवहारयोः। १४ ॥