SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम् (-८७) vinvonrvvvvvvvvv पीतिसेवनयोः । १२९ ॥ ॥ इत्यात्मनेपदिनः ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायान्तुदादयः॥ रुधंपी आवरणे । १॥ रुधां स्वराच्छ्नो नलुक् च ॥ ३।४ । ८२ ॥ कर्तरि शिति ॥ रुणद्धि । रुन्धः । रुन्धन्ति । अरुधत्। अरौसीत् । रुन्धे । अरुद्ध । रिचंपी विरेचने ।२॥ रिणक्ति । रिडन्ते। विपी पृथग्भावे । ३ ॥ विनक्ति । विते । युजंपी योगे । ४ ॥ युनक्ति । युङ्क्ते । अयुनक् । क्षुदंपी संपेपे । ५ ॥ भिदंपी विदारणे । ६ ॥ छिदंपी द्वैधीकरणे । ७ ॥ उदपी दीप्तिदेवनयोः । ८॥ वमनेऽप्यन्ये । कृणत्ति । छ्न्ते । छत्स्यति। छर्दिष हिंसानादरयोः । ९ ॥ तृणत्ति । तन्ते । ॥ इति उभयपदिनः॥ पृचैप सम्पर्के । १० ॥ पृणक्ति । वृचैए वरणे । ११ ॥ जान्तोऽयमित्यन्ये। जान्तोऽपि वर्जनार्थ इत्येके । तच्चू तब्जौप सङ्कोचने । १२ ॥ अतनक् ॥ भोप आमद॑ने । १३ ॥ भुजंप पालनाभ्यवहारयोः। १४ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy