________________
श्री लघुहेमप्रभाव्याकरणम्.
( ८६ )
स्फुरणे । ११९ ॥ चलन इत्यन्ये ।
निर्नेः स्फुरस्फुलोः ॥ २ । ३ । ५३ ॥
सः षो वा ॥ निःष्फुरति । निःस्फुरति । निष्फुरति । निस्फुरति । वेः ॥ २ । ३ । ५४ ॥
स्फुरस्फुलोः सः षो वा । विष्फुरति । विस्फुरति । स्फुलत् । संचये च । १२० ॥
॥ इति परस्मैपदिनः ॥
कुंङ कूङत् शब्दे । १२१ ।। अकुत । अकुविष्ट । गुरौति उद्यमे । १२२ ॥ हृत् कुटादिः ॥ पृत् व्यायामे । १२३ ॥ व्याप्रियते । दृङ्त् आदरे । १२४ ॥ आद्रियते । वृंत् स्थाने । १२५ ।। औविजौते भयचलनयोः | १२६ ॥ अयं माय उत्पूर्वः ॥
विजेरिट् ॥ ४ । ३ । १८ ॥
ङिद्वत् ॥ उदविजिष्ट | ओलजै औलस्जौत व्रीडायाम् । १२७ ।। ध्वर्जित् सङ्गे । १२८ ॥
स्वञ्जश्च ॥ २ । ३ । ४५ ॥
उपसर्गस्थान्नाम्यादेः सो द्वित्वे प्यय्यपि ष् स्यात् परोक्षायां त्वादेरेव | परिष्वजते । पर्यध्वजत । पर्यस्वजत | नवा निर्दिष्टस्यानित्यत्वादिरि अस्वञ्जिष्ट ।
1
स्वर्नवा || ४ | ३ | २२ ॥
परोक्षा किद्वत् ।। परिषस्वजे । परिषस्वजे । स्वङ्क्ता । जुषेति