________________
अख्यातप्रकरणम्..
(८५)
MANANANANANANAmin
हिंसायाम् । ८५ ॥ विशंत् प्रवेशने । ८६ ॥ मृशंत आमर्शने । ८७ ॥ लिशं रुपैत गतौ ।८८ ॥ इषत् इच्छायाम् ॥ ८७॥ इच्छति। एपिता । एष्टा । मिषत् स्पर्खायाम् । ९० ॥ वृहौत् उद्यमे । ९१ ॥ बर्हिता । वढा । तृहौ हौ स्तृहौत् स्तुंहौत् हिंसायाम् । ९२ ॥ अथ कुटादिः । कुटत् कौटिल्ये । ९३ ॥
कुटादेदिणित् ॥ ४ । ३ । १७ ॥ प्रत्ययः। अकुटीत् । अणिदिति किम् ? चुकोट । गुंत् पुरीपोत्सर्गे ।९४॥ गुवति। अगुषीत्। ध्रुत गतिस्थैर्ययोः।९५॥ यत् स्तवने।९६॥ अनुवीत् । धूत् विधूनने । ९७ ॥ कुचत् संकोचने । ९८ । व्यचत् व्याजीकरणे । ९९ ॥
व्यचोऽनसि ॥४।१। ८२ ॥ सस्वरान्तःस्था विति यत् ॥ विचति । विव्याच। विविचतुः । अकृत्प्रत्यये नायं कुटदिरित्यन्ये । गुजत् शन्दे । १००॥ घुटत् प्रतीघाते । १०१ ॥ गुडदित्यन्ये । चुट छुट त्रुटत् छेदने । १०२ ॥ त्रुटयति । त्रुटति । तुटत् कलहकर्मणि । १०३ ॥ मुटत आक्षेपप्रमर्दनयोः । १०४ ॥ स्फुटत् विकसने । १०५ ॥ पुट लुठत् संश्लेषणे । १०६ ॥ लुड इत्यन्ये । कृडत् घसने । १०७ ॥ घनख इत्यन्ये । कुडत् बाल्ये च। १०८ ॥ गुडत् रक्षायाम् । १०९ ॥ जुडत् बन्धने। ११० ॥ तुडत् तोडने । १११ ॥ लुड घुड स्थुडत् संवरणे ।११२॥ बुडत् उत्सर्गे च। ११३ ॥ ब्रुड भ्रुडत् संघाते । ११४ ॥ संवरणेऽप्यन्ये । टुड हुड बुडत् निमज्जने । ११५ ॥ चुणत् छेदने ।११६॥ डिपत् क्षेपे । ११७ ॥ छुरत् छेदने । ११८ ॥ छुर्यात् । स्फुरत्