________________
(१२८) भीलोनभासाकरणम. शिसंनियोगे ॥ श्वेतयति। अपयति। गालोब्यति। आरपति ॥
इति नामधातुप्रक्रिया ॥
धातोः कण्ड्वादेर्यक् ॥ ३ । ४ । ८ ॥
स्वार्थे ॥ द्विविधाः कण्ड्वादयः धातवोनामानि च । कण्ड्ग गात्रवि पर्षणे । १॥ कण्डूयति । कण्डूयते । धातोरिति किम् ? कण्डूः । महीङ युद्धौ पूजायाश्च । २॥ महीयते । हणीङ रोषलज्जयोः ।३॥ हणीयते। वेङ् लाइ धौत्यै पूर्वभावे स्वप्ने घ। ४॥ मन्तु रोषवैमनस्ययोः। ५ ॥ अपराध इत्येके । मन्तूयति । वल्गु माधुर्यपूजयोः । ६ ॥ असु मानसोपतापे। ७ ॥ असू असूग इत्येके । अन्ये तु असूङ - दोषाविष्कृतौ रोगे चेत्याहुः। वेट लाट वेवत् । ८ ॥ लाट जीधन इत्येके । वेटलाट् इत्यन्ये । लिट् अल्पार्थ कुत्सायां च । ९ ॥ लोट् दीतौ ।१०॥ लेट् लोट् धौत्यै पूर्वभावे स्वप्ने चेत्येके। लेला दीसावित्यपि केचित्। उरस् ऐश्वर्ये । ११ ॥ उषस् प्रभातीभावे । १२ ॥ इरस् इयायाम् । १३ ॥ इरज् इरग इत्यपि केचित् । तिरस् अन्तद्धौं। १४ ॥ इयर इमस् अस् पयस् प्रसृतौ । १५॥ संभूयस् प्रभूतभावे । १६ ॥ दुवस् परितापपरिचरणयोः। १७॥ दुरज भिषज् चिकित्सायाम् । १८॥ भिष्णुक उपसेवायाम् ॥१९॥ रेखा श्लाघासादनयोः । २० ॥ लेखा विलासस्खलनयोः । २१ ॥ अदन्तोऽयमित्यपरे।। एला वेला केला खेला विलासे ।२२॥ इलेत्यन्ये । खल इत्येके । गोधा मेधा आशुग्रहणे । २३ ॥ मगध परिवेहने। २४ ॥ नीचदास्य इत्यन्ये।। इरध इषुध शरधारणे । २५ ।। कुषुम् क्षेपे ।२६।। सुख दुःख तक्रियायाम्।२७॥ अगदनीरोगत्वे । २८॥ गद्गद वास्खलने ।२९॥ गद्गदडित्यके। तरण वरण गतौ । ३० ॥ उरण तुरण त्वरायाम्। ३१ ॥ पुरण गतौ । ३२ ॥ भुरण धारणपोषणयुद्धेषु । ३३॥ चुरण मतिचौर्ययोः ।३४॥ भरण प्रसिद्धार्थः । ३५ ॥ तपुस तम्पस दुःखायौँ । ३६ ॥ तन्तस पम्पस इत्य