________________
(२६६)
, श्रीलघुहेमपभान्याकरणम्.
w
ww
vvvvvvvm
पुनान्नि करणाधारयोर्घ ॥ तैलोदकः । अतोय इति किम् ?। उदकोदश्चनः । व्यअनादिति सिद्धे तोये प्रतिषेधार्थ वचनम् ॥
आनायो जालम् ॥ ५। ३ । १३६ ॥ 'आनायो मत्स्यानाम् ।।
खनो डडरेकेकवकघं च ॥ ५। ३ । १३७॥ पुन्नाम्नि करणाधारयोर्घ । आखः । आखरः । आखनिकः । आखनिकवकः । आखनः । आखानः ॥
इकिश्तिव् स्वरूपार्थे ॥ ५। ३ । १३८ ॥ भभिः । क्रुधिः । वेत्तिः । अथै, यजिः। भुनिः । पचतिः ॥ दुःस्वीषतः कृच्छ्राकृच्छ्रार्थात्खल् ॥ ५। ३ । १३९ ॥
दुःशयम् । दुष्करः । सुशयम् । सुकरः। ईषच्छयम् । ईषत्करः। कृच्छाकृच्छ्रार्थ इति किम् ? । ईषल्लभ्यं धनम् ॥
सुदुभ्यः ॥ ४ । ४ १०८ ॥ समस्ताभ्यां व्यस्ताभ्यां चोपसर्गात्पराभ्यां सुदुभ्यो लभः स्वरात्परः खल्पोर्नोऽन्तः ॥ अतिसुलम्भम् । अतिदुर्लम्भम् । अतिमुलम्भः । अतिदुर्लम्भः । अतिसुदुर्लम्भः। उपसर्गादेव सुदुर्घ्य इति नियमार्थ वचनम् ॥
च्व्यर्थे कत्रोप्याद् भूकृगः॥ ५। ३ । १४० ॥
कृच्छ्राकृच्छार्थेभ्यो दुःस्वीषद्भयः परात् खल्॥ दुराढयंभवम् । स्वादयंभवम् । इषदाढयंभवं भवता । दुराढ्यंकरः। स्वान्यंकरः । ईपदाढयकरश्चैत्रस्त्वया । व्यर्थ इति किम् ? । दुराढयेन भूयते । शासूयुधिदृशिधृषिमृषातोऽनः ॥ ५ । ३ । १४१ ॥